SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ धर्म ॥११८॥ Jain Education Int किं तस्सत्तामेत्तं किं तक्किरियं व किं व तदभावं । आसज्ज होति कज्जं ? ण संगयं सवपक्खेसु ॥ २६१ ॥ किं तत्सत्तामात्रं - कारणसत्तामात्रं, किं वा तक्रियां - कारणक्रियां, किंवा तदभावं - कारणाभावमाश्रित्य भवति कार्यम्, किंचात इत्याह-न संगतं सर्वपक्षेषु ॥ २६१ ॥ तदेवासंगतत्वं भावयन्नाह - जइ तस्सत्तामेतं आसज्ज हवेज्ज णणु तदद्धाए । उवरिं ण तस्स सत्ता जं णावेक्खा ततो जुत्ता ॥ २६२ ॥ यदि तत्सत्तामात्रं - कारणसत्तामात्रमाश्रित्य भवति कार्यमित्यभ्युपगमो, ननु तर्हि तदद्धायां तत्कार्यं भवेत्, यस्मादुपरि द्वितीये क्षणे न तस्य-कारणस्य सत्ता ततो न तत्र तदपेक्षा युक्ता ॥ २६२ ॥ स्यादेतत् कारणाद्धायामेव कार्यस्य सत्तामात्रापेक्षा, तदैव च तत् कार्यमुत्पद्यते, ततः को नो दोषो ?, न ह्यभ्युपगमा एव वाधायै प्रभवन्तीत्यत आह तक्कालम्मिय भावे सइ कह तस्सेगकालभावित्ता । उफलभावभावो ? भावे य अतिप्पसंगो उ ॥ २६३ ॥ For Private & Personal Use Only संग्रहणिः, ॥११८॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy