________________
धर्म
॥११८॥
Jain Education Int
किं तस्सत्तामेत्तं किं तक्किरियं व किं व तदभावं । आसज्ज होति कज्जं ? ण संगयं सवपक्खेसु ॥ २६१ ॥
किं तत्सत्तामात्रं - कारणसत्तामात्रं, किं वा तक्रियां - कारणक्रियां, किंवा तदभावं - कारणाभावमाश्रित्य भवति कार्यम्, किंचात इत्याह-न संगतं सर्वपक्षेषु ॥ २६१ ॥ तदेवासंगतत्वं भावयन्नाह -
जइ तस्सत्तामेतं आसज्ज हवेज्ज णणु तदद्धाए ।
उवरिं ण तस्स सत्ता जं णावेक्खा ततो जुत्ता ॥ २६२ ॥
यदि तत्सत्तामात्रं - कारणसत्तामात्रमाश्रित्य भवति कार्यमित्यभ्युपगमो, ननु तर्हि तदद्धायां तत्कार्यं भवेत्, यस्मादुपरि द्वितीये क्षणे न तस्य-कारणस्य सत्ता ततो न तत्र तदपेक्षा युक्ता ॥ २६२ ॥ स्यादेतत् कारणाद्धायामेव कार्यस्य सत्तामात्रापेक्षा, तदैव च तत् कार्यमुत्पद्यते, ततः को नो दोषो ?, न ह्यभ्युपगमा एव वाधायै प्रभवन्तीत्यत आह
तक्कालम्मिय भावे सइ कह तस्सेगकालभावित्ता । उफलभावभावो ? भावे य अतिप्पसंगो उ ॥ २६३ ॥
For Private & Personal Use Only
संग्रहणिः,
॥११८॥
www.jainelibrary.org