SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ S ECOLLECRECEMCAL वस्था । द्वितीयपक्षे दोषमाह-तदभावप्रसङ्गादिदोषात् , तथाहि-यदि असत्खभावं तत्कार्य तर्हि न केनापि खरविपाणवत् तत् उत्पादयितुं शक्यं, स्वभावस्थान्यथा कर्तुमशक्यत्वादिति तदभावप्रसङ्गः, अत्रादिशब्दात्तदन्य भावप्रसक्तिपरिग्रहः, तथाहि-यदि असत्वभावमपि जन्यते ततोऽसत्वभावत्वाविशेषात् खरविषाणमपि जन्यतेति। तृती-13 यपक्षे दोषमाह-अभ्युपगमवाधात इति, न हि सत्खभावासत्खभावं युष्मत्समयेऽभ्युपगम्यते, एकान्तवादहानिप्रसङ्गात् , जैना ह्येवमुपदिशन्तो विदितयथावस्थितवस्तुतत्त्वाः सदसि विराजन्ते, यदुत-कारणावस्थायां कार्य द्रव्यात्मकतया सत्स्वभावं पर्यायात्मकतया चासत्खभावमित्युभयखभावमिति । तुरीयपक्षे दोपमाह-असंभवतश्च, न ह्येवं संभवोऽस्ति यथा न सत्स्वभावं कार्य नाप्यसत्वभावमिति, एकतरखभावप्रतिषेधे सामर्थ्यादन्यतरखभावविधिप्रसक्तः |॥ २५५॥ आशङ्काशेष परिहरन्नाह ण य तं तदेव सत्तस्सभावजणणस्सहावगं जुत्तं । पुत्वमसत्तसहावं एवं पडिसिद्धमेयं तु ॥ २५६ ॥ नच तत्-कारणं यदा कार्यमुत्पद्यते तदैव सत्स्वभावजननखभावमिति कल्पयितुं युक्तम् , यस्मात्तत्कार्य पूर्वमसत्वभावमिदानीं त्वेवं सत्खभावमित्येतत्प्रतिषिद्धं-परस्परव्याहतम् । तथाहि-यदि प्राक् असत्वभावं कथमिदानीमकस्मात् सत्खभावं जातम् ?, गगनेन्दीवरादीनामपि तथाभावप्रसङ्गादिति ॥ २५६ ॥ SACSCROSCORRECTORS Jain Education intel e वा For Private & Personel Use Only Colww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy