SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः . ॥११६॥ विवक्षितं कार्य, नान्यत् । एतेन द्वितीयपक्ष आशङ्कितः, कस्मात्पुनस्तत्कारणं तदेव विवक्षितं कार्य करोतीत्यत आहतथाखभावात् , खहेतुभ्यो हि तत्तथाखभावमेवोत्पद्यते येन तदेव विवक्षितं कार्य करोति, नान्यदिति । एतच्च प्रागेव भणितम्-'एस पडुचुप्पादो सहावसिद्धो मुणेयवोत्ति' ॥ २५३ ॥ एतद्पयितुमाह तं सत्ताऽसत्तोभयविवजयसहावजणणसीलं तु । होजा ? न सवपक्खेसु संगतो अब्भुवगमो ते ॥ २५४ ॥ __'तं सत्ते'त्यादि तत्-कारणं सत्वभावकार्यजननशीलं वा भवेत् असत्खभावजननशीलं वा आहोश्चित् उभयजननशीलमुताहो अनुभयजननशीलमिति विकल्पचतुष्टयं गत्यन्तराभावात् । तत्र न सर्वेष्वपि पक्षेषु तवाभ्युपगमः सर्वथा संगतः ॥२५४ ॥ कुत इत्यसंगतत्वे हेतूनाह वेफल्लादिपसंगा तदभावपसंगमादिदोसातो । अब्भुवगमबाहातो असंभवातो य णातवो ॥ २५५॥ वैफल्यादिप्रसङ्गात्, यदि हि तत्कार्य सत्स्वभावं तर्हि तस्याग्रेऽपि विद्यमानत्वात् किं तेन कार्यमिति वैफल्यम् , आदिशब्दादनवस्थापरिग्रहः, विद्यमानस्यापि हि करणाभ्युपगमे विद्यमानत्वाविशेषात् भूयो भूयः करणप्रसङ्ग इत्यन CAOCALGCROSSOMCOLLECTU AL ॥११६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy