________________
धर्म
॥११३॥
कारणकज्जाणं णणु णासुष्पादा पुढोऽपुढो वावि । पढमेण तस्स णासो ण य उप्पादो तु इयरस्स ॥ २४३ ॥
tant नाशोत्पादौ यथाक्रमं कारणकार्य संबन्धिनौ हि ताभ्यां पृथग्-भिन्नौ वा स्यातामपृथक् - अभिन्नौ वेति विकल्पद्वयम् । तत्र प्रथमपक्षे पार्थक्यलक्षणे न तस्य-कारणस्य संबन्धी विनाशो नापीतरस्य कार्यस्योत्पादो, भिन्नत्वाद् अर्थान्तरगतनाशोत्पादवत् ॥ २४३ ॥ द्वितीयपक्षमधिकृत्याह
चरमम्मिय तब्भावो तेसिं तत्तो ण हेतुफलभावो । जुगवभावाओ चिय सवेतरगोविसाव ॥ २४४ ॥
चरमे च पक्षे आश्रीयमाणे 'तेसिंति' तयोर्नाशोत्पादयोस्तद्भावो - यथाक्रमं कार्यकारणभावः स्यात्, कारणकार्याव्यतिरिक्तत्वात्तत्खरूपवत् । । ' तत्तोत्ति' ततश्च न तयोर्विवक्षितयोः कारणकार्ययोर्हेतुफलभावः - कारणकार्य भावो युगप|द्भावात् सव्येतरगोविषाणवत् । युगपद्भावश्चाभिन्नकालनाशोत्पादाभिन्नत्वाभ्युपगमात् ॥ २४४ ॥ पर आहउवचरियथा किरियासद्दा इतरेसि तुल्लकालत्ता ।
Jain Education International
For Private & Personal Use Only
संग्रहणिः,
॥११३॥
www.jainelibrary.org