SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ धर्म ॥११३॥ कारणकज्जाणं णणु णासुष्पादा पुढोऽपुढो वावि । पढमेण तस्स णासो ण य उप्पादो तु इयरस्स ॥ २४३ ॥ tant नाशोत्पादौ यथाक्रमं कारणकार्य संबन्धिनौ हि ताभ्यां पृथग्-भिन्नौ वा स्यातामपृथक् - अभिन्नौ वेति विकल्पद्वयम् । तत्र प्रथमपक्षे पार्थक्यलक्षणे न तस्य-कारणस्य संबन्धी विनाशो नापीतरस्य कार्यस्योत्पादो, भिन्नत्वाद् अर्थान्तरगतनाशोत्पादवत् ॥ २४३ ॥ द्वितीयपक्षमधिकृत्याह चरमम्मिय तब्भावो तेसिं तत्तो ण हेतुफलभावो । जुगवभावाओ चिय सवेतरगोविसाव ॥ २४४ ॥ चरमे च पक्षे आश्रीयमाणे 'तेसिंति' तयोर्नाशोत्पादयोस्तद्भावो - यथाक्रमं कार्यकारणभावः स्यात्, कारणकार्याव्यतिरिक्तत्वात्तत्खरूपवत् । । ' तत्तोत्ति' ततश्च न तयोर्विवक्षितयोः कारणकार्ययोर्हेतुफलभावः - कारणकार्य भावो युगप|द्भावात् सव्येतरगोविषाणवत् । युगपद्भावश्चाभिन्नकालनाशोत्पादाभिन्नत्वाभ्युपगमात् ॥ २४४ ॥ पर आहउवचरियथा किरियासद्दा इतरेसि तुल्लकालत्ता । Jain Education International For Private & Personal Use Only संग्रहणिः, ॥११३॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy