________________
ततो-भिन्नसंतानान्तरवर्तिनः क्षणादस्य कार्यक्षणस्य को वा विशेषो ? यन्निवन्धन इह पूर्वोक्तो व्यवहारः सर्वोऽपि प्रवर्तते, नेतरत्र, नैव कश्चिद्विशेष इति भावः ॥ २३८ ॥ परो विशेषमुघट्टयति
अस्थि विसेसो हेतुफलभावतो विरहओ य तस्सेव ।
एगंतखणियपक्खे णियमेण ततोऽवि हु ण जुत्तो ॥ २३९ ॥ अस्ति विशेषो भिन्नसंतानान्तरवर्तिनःक्षणादस्य कार्यक्षणस्य, कुत इत्याह-हेतुफलभावतः' उपादानोपादेयभावे. नावधिक्षणेन सह विवक्षितकार्यकारणभावतः, तथा 'तस्यैव' हेतुफलभावस्य विरहतश्च-अभावतश्च, अवधिक्षणेन सह भिन्नसंतानान्तरवर्तिनः क्षणस्य । अत्र दूषणमाह-एगते'त्यादि, एकान्तक्षणिकपक्षे 'सकोऽपि' कार्यकारणभावो नियमेन न युक्तः॥ २३९ ॥ कथं न युक्त इति तामेवायुक्ततां दर्शयति
कह कारणं निरन्नयण; कज्जस्स साहगं होति ?।
___णाभावातो भावो जायति पुत्विंव होजा तु ॥ २४० ॥ एकान्तक्षणिकपक्षे हि कारणं सर्वथा विनिवर्तते, तञ्च निरन्वयनष्टं कथं कार्यस्य साधकं भवति ?, नैव भवतीति | भावः । यस्मानाभावतः सकाशाद्भावो जायते, यदि जायेत ततः पूर्वमपि भवेत् ?, तदभावस्य प्रागपि विद्यमानत्वात् ।
Jain Education
For Private Personel Use Only
www.jainelibrary.org