________________
धर्म
॥११०॥
Jain Education
कथमन्यत्वमित्याह- प्रत्येकम् एकमेकं वेदनादि ( प्रति ) प्रत्येकम् इदं च प्रत्येकमन्यत्वप्रसञ्जनमेकसन्तानापेक्षया द्रष्टव्यम्, भिन्नसन्तानविषयस्येत्थमन्यत्वव्यवहारस्य विवादानास्पदत्वात् ॥ २३२ ॥
अन्नो करेइ कम्मं फलमन्नो भुंजती तु मोक्खत्थं । कुपया अन्नो पावेति य तंपि अण्णो तु ॥ २३३ ॥
अन्यः करोति कर्म्म - शुभाशुभम्, अन्यश्च तत्फलं - स्वर्गसुकुलप्रत्यायात्यादि भुङ्क्ते । मोक्षार्थं च प्रयासमन्य एव विदधाति प्राप्नोति चान्य एव तं मोक्षम् । तुरवधारणे ॥ २३३॥ कस्मादेवमिदमेकान्तक्षणिकपक्षे इति चेदत आहअचंतभेदतो इय सवोऽवि ण संगतो ततो सम्मं । मोण दिट्टरागं आलोजा बुहो ऐतं ॥ २३४ ॥
'अत्यन्तभेदात् ' अन्यथा अन्वयापत्त्या सर्वथा क्षणिकत्वाभावप्रसङ्गात् । उपसंहारमाह-' इय इत्यादि' इति : - एवमु पदर्शितप्रकारेण सर्वोऽपि पूर्वोक्तो व्यवहार एकाधिकरणसुखदुःखानुभवादिलक्षणो न संगतः क्षणिकपक्षे । तस्मात् १ एवमिति पुस्तके |
For Private & Personal Use Only
संग्रहणिः.
॥११०॥
www.jainelibrary.org