SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ | संग्रहणिः ॥१०९॥ - SARLASSMSACSSR सुहितो स एव दुहितो पुणोऽवि तस्साहणत्थमुज्जमइ । पावेइ किल स एव तु सुमरइ य मए कयं एतं ॥ २२९ ॥ य एव प्राक् सुखित आसीत् स एवेदानी दुःखितो जातः, पुनरपि च य एव तत्साधनार्थ-सुखसाधनार्थमुद्यच्छति-उद्यमं करोति, स एव किल सुखमाप्नोति, किलेत्यनेन च लोकबाधया पराभ्युपगमस्यातीव पापीयस्तां दर्शयति । तथा येनैव च प्राक् अनुभूतं किंचित् स एवाधुना तत्स्मरति नान्यः, तत्र तथाभूतानुसन्धानानुपपत्तेः ।। स्मरणस्यैवोल्लेखं दर्शयति-मया कृतमेतदिति ॥ २२९ ॥ तथा वेदेइ य पुवकयं कम्म इह अज्जियं च अण्णत्थ । परमपदसाहणत्थं कुणइ पयासं च उवउत्तो ॥ २३०॥ मेत्तादिसुगुणपगरिसमभासातो य पावए कोइ । एमादिलोगसिद्धो णणु ववहारो कहं तत्थ ? ॥ २३१ ॥ येनैव पूर्वस्मिन् भवे कृतं कर्म-ज्ञानावरणीयादि स एव इह भवे वेदयति, येनैव च इह भवे कर्म अय॑ते स ॥१०॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy