________________
| संग्रहणिः
॥१०९॥
- SARLASSMSACSSR
सुहितो स एव दुहितो पुणोऽवि तस्साहणत्थमुज्जमइ ।
पावेइ किल स एव तु सुमरइ य मए कयं एतं ॥ २२९ ॥ य एव प्राक् सुखित आसीत् स एवेदानी दुःखितो जातः, पुनरपि च य एव तत्साधनार्थ-सुखसाधनार्थमुद्यच्छति-उद्यमं करोति, स एव किल सुखमाप्नोति, किलेत्यनेन च लोकबाधया पराभ्युपगमस्यातीव पापीयस्तां दर्शयति । तथा येनैव च प्राक् अनुभूतं किंचित् स एवाधुना तत्स्मरति नान्यः, तत्र तथाभूतानुसन्धानानुपपत्तेः ।। स्मरणस्यैवोल्लेखं दर्शयति-मया कृतमेतदिति ॥ २२९ ॥ तथा
वेदेइ य पुवकयं कम्म इह अज्जियं च अण्णत्थ । परमपदसाहणत्थं कुणइ पयासं च उवउत्तो ॥ २३०॥ मेत्तादिसुगुणपगरिसमभासातो य पावए कोइ ।
एमादिलोगसिद्धो णणु ववहारो कहं तत्थ ? ॥ २३१ ॥ येनैव पूर्वस्मिन् भवे कृतं कर्म-ज्ञानावरणीयादि स एव इह भवे वेदयति, येनैव च इह भवे कर्म अय॑ते स
॥१०॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org