SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कदाचिच्च मुक्तिः, न च वाच्यं कथमेवंविधस्तस्य खभावः कल्प्यत इति, स्वभावस्यापर्यनुयोगार्हत्वादिति । तदेतदु-1 न्मत्तप्रलपितं, यतो बन्धस्य कारणं या हिंसादिपरिणतिर्या च तद्विरतिपरिणतिर्मुक्तिकारणं तयोः परस्परविरोधितया यदैव हिंसादिविरतिपरिणतिरुपजायते तदैव यौवनिकायां शिशुत्वमिव इतरा हिंसादिपरिणतिरपगच्छति, अन्यथा तत्परिणतिलक्षणस्वभावभावेन पूर्वकाल इव विवक्षितकालेऽपि बन्ध एव केवलो भवेन्न मुक्तिरिति नियतमनित्य एवात्मेति कृतं प्रसङ्गेन । स्यादेतत्, हिंसादिपरिणतिस्तद्विरतिर्वा आत्मनोऽवस्थाभूता, अवस्थाश्चावस्थातुरेकान्तेन भिन्नाः, धर्मधर्मिणोरेकान्तेन भेदाभ्युपगमात् , ततोऽवस्थानां परस्परं भेदेऽपि अवस्थातुरविचलितखरूपत्वात् न काचित् टू नो बाधेति ॥ २२३॥ एतदेवाशङ्कमान आह तत्तोऽह परिणतीओ भिन्ना एताओ होंति तो तस्स । पावइ उभयाभावो भावम्मि यातिप्पसंगो उ॥ २२४ ॥ अथ ततः-आत्मनः सकाशादेते परिणती भिन्ने एव भवत इत्यभ्युपगम्यते, अत्र 'भिन्ना एयाउत्ति' प्राकृतत्वात् द्वित्वेऽपि बहुवचनम् , यदाह पाणिनिः-"द्विवचन बहुवचनेनेति," एवमन्यत्रापि यथायोगं प्राकृतलक्षणमभ्यूह्यम् , अत्रोत्तरमाह-'तो तस्सेत्यादि', यद्येवमभ्युपगम्यते ततस्तस्य-आत्मनः 'उभयाभावो' वन्धमोक्षाभावःप्राप्नोति, भावे MOCRACANCHOREOGOOCOMCOACCOCAL Jain Education in For Private & Personel Use Only Kirwwjainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy