SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः ॥१०५॥ हिंसादिपरिणती बंधकारणं सा य णिच्चपक्खम्मि। एगसहावत्ता सति ण जुज्जते णिच्चभावो वा ॥ २२० ॥ हिंसादिषु या आत्मनः खयंकरणादिरूपतया परिणतिः सा खलु बन्धस्य, प्रकरणात् कर्मणामिति गम्यते, कारणंनिमित्तम् । उक्तंच-"क्लिष्टाद्धिंसाधनुष्ठानात् ,प्राप्तिः क्लिष्टस्य कर्मणः। यथाऽपथ्यभुजो व्याधिरक्लिष्टस्य विपर्ययात्॥१॥ खभाव एष जीवस्य, यत्तथापरिणामभाक् । बध्यते पुण्यपापाभ्यां,माध्यस्थ्यात्तु विमुच्यते ॥२॥ इति"।सा च हिंसादिपरिणतिनित्यपक्षे न युज्यते, 'सदा' सर्वकालम् , एकखभावत्वात् । अथ मा भूत् दृष्टविरोध इति साऽभ्युपगम्यते, तर्हि हन्त पूर्वमहिंसादिपरिणतिलक्षणखभावोपमद्देन हिंसादिपरिणतिलक्षणखभावभावादात्मनोऽनित्यत्वापत्तिः, एतदेवाह-'अणिचभावो वा' ॥ २२०॥ उपसंहरन्नाह तम्हा ण जातु बंधो कारणविरहातो णिच्चबंधो वा। बंधऽद्धाभेदम्मि य अणिच्चया पावती तस्स ॥ २२१ ॥ यस्मादेवमेकान्तनित्यपक्षे हिंसादिपरिणतिः सर्वथा न युज्यते तस्मान्न जातु-न कदाचनाप्यात्मनो बन्धः प्राप्नोति, 'कारणविरहात्' हिंसादिपरिणतिलक्षणस्य तत्कारणस्याभावात् । अथैतदभ्युपगम्यते तर्हि तस्य सदैकखभावत्वेन AGROCCACAKACOCOCCALOCALCCAS ॥१०॥ Jain Educaton Inter For Private & Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy