SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ वा स्यात्केवलो मोक्षो वा, न पुनर्द्वयम्, अनित्यत्वप्रसक्तेः, पूर्वतनवन्धलक्षणस्वभावोपमर्दैन मुक्तिलक्षणस्य स्वभावान्तरस्योत्पादात् , तस्मात् घटादिसंवेदनान्यथानुपपत्त्या बन्धमोक्षान्यथानुपपत्त्या चात्मा नियमात्परिणामी प्रतिपत्तव्यः ॥२१८॥ तत्र घटादिसंवेदनभेदासंगतत्वमेकान्तनित्यपक्षे विभावयिषुनिज्ञानिनोरकान्तभेदाभ्युपगमं निराकुर्वन्नाह ण य णाणं णाणिस्सा एगंतेणेव जुजते अण्णं । पडिवत्तादी ण तओ तस्स हवेजा जहऽन्नस्स ॥ २१९ ॥ चशब्दो हेत्वर्थे । यस्मान्न ज्ञानं ज्ञानिनः सकाशादेकान्तेनान्यद्-अर्थान्तरभूतं युज्यते, तथा सति हि तस्य-आत्मनस्ततो-ज्ञानान्नैव प्रतिपत्त्यादि भवेत् , आदिशब्दात्प्रवृत्त्यादिपरिग्रहः, दृष्टान्तमाह-यथा अन्यस्य, तथाहि-न देव-13 दत्तसंवन्धिनो ज्ञानात् जिनदत्तस्य प्रतिपत्त्यादि भवति, विभिन्नत्वात् , तथा आत्मनोऽपि भेदाविशेषात् न ततः प्रतिपत्त्यादि भवेत् , ततो ज्ञानमात्मनोऽनर्थान्तरभूतम् । ततश्च यद्ययमात्मा एकान्तनित्य इष्यते तर्हि तस्याप्रच्युतानु त्पन्नैकस्थिरखभावत्वात् घटपटसंवेदनादिभेदो न स्यात् , तस्मादयमात्मा परिणामीति ॥ २१९ ॥ बन्धमोक्षासंद्र गतत्वमेकान्त नित्यपक्षे भावयति Jain Education For Private & Personel Use Only W ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy