SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Jain Education विरहतः तत्तत्प्रतिविम्वरूपतापत्तिलक्षणपरिणाममन्तरेण सर्वथा न युक्तम्, स्फटिकोपलस्य हि तत्तदुपधानभेदेन तत्तत्प्रतिविम्बं युक्तं, तस्यापरापररूपापत्तियोगतः परिणामित्वात्, आत्मा तु त्वया एकान्तनित्य इष्यते, ततस्तस्य तथापरिणामशून्यत्वेन सर्वथा प्रतिविम्वमयुक्तमेवेति ॥ २१५॥ अथ मा भूदेष दोष इति तस्य तथापरिणाम इष्यते, तत आहतस् य तहपरिणामे परिणामित्तं पसज्जती तह य । ल्हायादिसहावत्ता तद्धमत्तं सुहादीणं ॥ २१६ ॥ तस्य च-आत्मनः प्रतिविम्वान्यथानुपपत्त्या तथापरिणामे - अपरापरसुखादिप्रतिविम्वरूपतापत्तिलक्षणेऽभ्युपगम्यमाने परिणामित्वं प्रसज्यते, तथा च सति तस्यात्मनो ह्रादादिखभावत्वात् सुखादीनामात्मधर्मत्वं सज्यते, तथाहि - आत्मा सुखादिप्रतिविम्वरूपपरिणामभावात् हादादिखभावो जातो, ह्रादादयश्च सुखादय इति ॥ २१६ ॥ सुखादीनामात्मधर्म्मत्वमेव सर्वज्ञमुखेन द्रढयति onal सुहदुक्खे सातेतर कम्मोदयजे जिणेहि पण्णत्ते । आयपरिणामरूवे ऊहाविन्नाणगम्मेति ॥ २९७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy