________________
पकारो न विरुध्यते, यथा जीर्णश्रेष्ठिन इति ॥९॥ साम्प्रतमभिहितस्वरूपेणैव भावोपकारेण सह सिद्धेरन्वयव्यतिरेको दिदर्शयिपुरन्नादिद्रव्यदानमात्ररूपेण च द्रव्योपकारेण व्यभिचिचारयिपुदृष्टान्तमाह
आहरणं सेटिदुगं जिणिंदपारणगऽदाणदाणेसु।
विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती ॥१०॥ उदाहरणमत्र श्रेष्ठिद्विकं' जीर्णश्रेष्ठी अभिनवश्रेष्ठी च । 'जिनेन्द्रपारणकादानदानयो रिति, जिनेन्द्रपारणककाले अदाने दाने च, यथाक्रमं विधिभक्तिभावाऽभावादिति । एकत्र विधिभक्त्योरदानेऽपि भावात् । अन्यत्र च दानेऽप्यभावात् , तत्र मोक्षाझं विधिभक्ती जाते, नतु तद्रहितं दानमात्रमिति ॥१०॥ एतदेव स्पष्टयति
वेसालि वासठाणं समरे जिण पडिम सेट्रिपासणया। अइभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥ ११ ॥ जाइच्छिदाण धारा लोए कयपुण्णगोत्ति य पसंसा । केवलिआगम पुच्छण को पुण्णो ? जिन्नसिट्ठित्ति ॥ १२ ॥
Jain Education Intelles
For Private & Personel Use Only
Miww.jainelibrary.org