SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte प्राकू य एवात्मनः स्वभाव आसीत् स एव विवक्षितसहकारिसन्निधानेऽपि ततः प्रागिव तत्कालेऽपि न सुखी दुःखी वा भवेदिति ॥ २०९ ॥ पर आह णु तं पुत्रमपत्तं पच्छा पत्तंति तह य एसो तु । तस्स सहावो भणितो वियप्पणा निष्फला तेण ॥ २९० ॥ नन्विति पराक्षेपे, तदुक्तम् — “प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणवाक्यारम्भप्रत्युक्ताक्षेपे नन्विति", यस्मात् तत्विवक्षितं सहकारिकारणं पूर्वमप्राप्तं पश्चाच्च प्राप्तम्, तथा आत्मनोऽपि च एप एव स्वभावो भणितः प्रागस्माभिर्यदुतअनुपकार्यपि सहकारिकारणं संप्राप्य सुखी दुःखी वा भवति नान्यथेति, तस्मात् या एषा - किमपैति नवेति विकल्पना सा निष्फलैब, प्रस्तुतार्थव्याघातकारित्वाभावात् ॥ २१० ॥ अत्रोत्तरमाह - पत्तम्मि अपत्तम्मि य तम्मि सति सबहेगरूवस्स । गावस्थाभेदोऽवि ण जुज्जती तस्स ॥ २१९ ॥ किं पुण सुहादिभेदो मज्झत्थेनंतरपणा सम्मं । चिंतेहि ता सयं चिय ण एमवि संगतं णिच्चे ॥ २१२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy