________________
धर्म
॥ १०१ ॥
च्छेदनलक्षणं प्रति तुल्य एवोभयोरपि, तत्राकिञ्चित्करत्वात् एवमत्रापि । ततो यथा तयोः स्वभावविशेषो व्यावर्ण्यमानो निरर्थकस्तथेहापीति स्थितम् ॥ २०७ ॥ पुनरप्यत्र पराभिप्रायमपाकर्तुमाशङ्कते -
अह तस्सेव सहावो सोऽणुवगारिणंपि संपप्प | सहकारिकारणं जं होइ सुही अहव दुक्खित्ति ॥ २०८ ॥
अथ तस्यैवात्मनः एप स्वभावो यत्सहकारिकारणं स्रक्चन्दनादिकं विपशस्त्रादिकं वा अनुपकार्यपि संप्राप्य सुखी दुःखी वा स भवति, तदयुक्तम्, विकल्पानुपपत्तेः । तथाहि
Jain Education International
पत्तम्मि सो सहावो किमवेति णवत्ति ? चरमपक्खम्मि । पुवसहावत्ता सोण सुही पुबिंव पच्छावि ॥ २०९ ॥
तस्मिन् वित्रक्षिते सहकारिणि प्राप्ते सति आत्मनः स खभावः किमपैति नवेति पक्षद्वयम्, तत्र पश्चादुपन्यस्तत्वेन चरमपक्षस्यातीव प्रत्यासन्नत्वात्तमेवाधिकृत्य तावदाह - 'चरमपक्खम्मीत्यादि' चरमपक्षे आश्रीयमाणे पूर्वमिव पश्चादपि न सुखी स्यात् उपलक्षणमेतत्, दुःख्यपि न स्यात्, पूर्वस्वभावाविच्छेदात्, विवक्षितसहकारिसन्निधानाद्धि
For Private & Personal Use Only
संग्रहणिः.
॥१०१॥
www.jainelibrary.org