SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ SRUSSSSSSSOCCAMES ननु यत्करोत्युपकारमात्मन इति गम्यते, 'स्वभावभेदोऽपि' खभावविशेषोऽपि तद्वत एव भणितुं 'युक्तः' संगतः। विपरीतस्य तु-अनुपकारकस्य पुनः 'स' खभावविशेपो व्यावय॑मानो निरर्थक एवं 'मुणितव्यो' ज्ञातव्यः, तथाहितदा तस्य स्वभावविशेषव्यावर्णनमुपयुज्यते यदा यद्वस्तु उपकारि भवति, यदा तु तद्वस्तु अनुपकारकमेव तदा तत उपकार्यस्य विशेषप्रतिलम्भाभावाविशेपात् तदन्यस्येव तस्यापि सकचन्दनादेः खभावविशेपव्यावर्णनमनर्थकमेवेति ॥ २०६ ॥ एतदेव दृष्टान्तेन समर्थयते जह खग्गसरिसवाणं अणुम्मि छेदं पडुच्च निच्चम्मि । तहवि तओ अस्थि मतो अत्थि फलं पति स तुल्लो उ ॥ २०७ ॥ यथा 'नित्से' शस्त्राविषये अणौ' परमाणौ 'छेदं' द्वैधीभावं प्रतीत्य खड्गसर्पपयोः स्वभावविशेषो व्यावय॑मानो | निरर्थकः, उभयोरपि तत्राकिञ्चित्करत्वेनाविशेषात् । अयोध्येत-तथापि-छेदकारित्याभावाविशेषेऽपि, 'तउत्ति' सकः15 स्वभावविशेषः खड्गसर्पपयोः खरूपेणास्ति-विद्यते, तथाऽत्रापि उपकारित्वाभावाविशेषो भविष्यतीति, अनाह'अत्थि फलं पइ स तुलो उ' इति, अस्ति खड्गसर्पपयोः स्वरूपेण खभावविशेषः, परं स स्वभावविशेषः फलम्-अणु-1 Jain Education in For Private & Personel Use Only hiww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy