________________
संग्रहणि
॥१०॥
RECALCOACCOCAUSACCOCRAC-SCOCOC
अह णो कुणतुवगारं तं. किं तेणं ?. तदन्नभावे य ।
किं ण तओ होइ सुही ?. णो अन्नं तस्सहावं चे ? ॥ २०५॥ अथ मा प्रापदयं दोप इति न तत् स्रक्चन्दनादिकं विषशस्त्रादिकं वा सहकारिकारणमात्मन उपकारं करोतीति पक्ष आश्रीयते, अत्राह-'किं तेणं ति' यद्येवं ततः किं तेन सहकारिणाऽपेक्षितेन कार्य ?, नैव किञ्चिदिति भावात तथा च सति तदन्यभावे च'तस्माद-विवक्षितात्सहकारिणः सकाशादन्यद्-वस्त्वन्तरं तद्भावेऽपि,चोऽपिशब्दार्थ,किन्न सक-आत्मा भवति सुखी, उपलक्षणमेतदुःखी वा ?, भवेदेवेति भावः, एतदुक्तं भवति-यदि सकचन्दनादिकं विषशस्त्रादिकं वाऽऽत्मनो नोपकारमाधत्ते तर्हि नैतत्तस्य सहकारि,अकिञ्चित्करत्वात् ,अन्यथा सर्वभावानामपि तत्सहका-18 रित्वप्रसङ्गः,तद्विशेषाकरणेनाविशेषात् ,तथा च सत्यकारित्वाविशेषात्तदन्यवस्त्वन्तरभावेऽपि स सुखी दुःखी वा स्यादि ति । अत्र पराभिप्रायमाशङ्कमान आह-'नो अन्नं तस्सहावं चेत्ति' न अन्यद्-वस्त्वन्तरं तत्स्वभावं-सुखजननवभावं दुःखजनस्वभावं वा, किंतु स्रक्चन्दनाद्येव, ततो नान्यभावेऽपि स सुखी दुःखी वा भवतीति चेत् ॥२०५॥ अत्राह-18
नणु जं कुणउवगारं सहावभेदोऽवि तग्गतो जुत्तो। भणिओ विवरीयस्स तु णिरत्थगो सो मुणेयवो ॥ २०६॥
CRECASCIRCCCUSAGAR
॥१०
Jain Education
For Private
Personel Use Only
www.jainelibrary.org