________________
सहकारिकारणं से किं उबगारं करेइ किं वा णो ? ।
जं पप्प होइ स सुही दुहावि दोसा अणेगविहा ॥ २०१॥ यत् सहकारिकारणं स्रक्चन्दनादिकं विषशस्त्रादिकं वा प्राप्य स सुखी भवति, उपलक्षणमेतत् दुःखी वा भवति, तत् 'से' तस्यात्मनः किमुपकारं करोति किंवा नेति पक्षद्वयम्, किंचात इति चेदत आह 'दुहावि दोसा
अणेगविहा' द्विविधापि द्वाभ्यामपि उपकारकरणाकरणलक्षणाभ्यां प्रकाराभ्यां दोपा वक्ष्यमाणा अनेकविधाः-18 दो अनेकप्रकाराः प्रामुवन्ति ॥२०१॥ तानेवाह
जइ कुणइ हंत तत्तो भिन्नमभिन्नं व तं करेजत्ति ? ।
भिन्नण तेण जोगो होइ अणिच्चो अभिन्नम्मि ॥ २०२॥ यदि करोति तत्सहकारिकारणमुपकारमात्मन इत्यभ्युपगमस्ततो 'हन्तेति' विषादे, तदुक्तम्- "हन्त संप्रेषणप्रत्यवधारणविपादेविति" आत्मनः सकाशाद्भिन्नम्-अर्थान्तरभूतमभिन्नं वा-अनर्थान्तरभूतं उपकारं कुर्यात् । पक्षद्व६ येऽपि दोषमाह-भिन्ने इत्यादि' भिन्ने उपकारे क्रियमाणे न तेन-उपकारेणात्मनो योगः-संवन्धः कश्चित् घटते, घटप-18
AAAAAAAAAAAA***
Jain Education indin
For Private & Personal Use Only
HTwiainelibrary.org