SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ९६ ॥ Jain Education Int इत्यत आह- 'गंतेत्यादि' न यस्मादेकान्तनित्यपक्षे अनित्यपक्षे च सुखादियोगो युक्तो, यथा च न युक्तस्तथोपरिष्टादाचार्येण खयमेव वक्ष्यते, ततो विपक्षादन्यथाऽनुपत्त्या व्यावर्त्तमानः परिणाम्यात्मधर्म्मत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ १९४ ॥ तत्रैकान्तनित्यपक्षे सुखादियोगस्यायुक्ततां भावयन्नाह एगसहावो णिच्चो स जइ सुही णिच्चमेव तब्भावो । पावs तस्स अह दुही दुहभावो दिस्सए चुभयं ॥ १९५ ॥ मात्मा एकान्तनित्य इष्यते ततो हन्त सर्वदैवायमेकस्वभाव इष्टः स्यात्, अप्रच्युतानुत्पन्नस्थिरैकस्वभावलक्षणत्वादेकान्त नित्यत्वस्य, ततश्च स यदि सुखी स्यात् ततो नित्यमेव ' सर्वदैव तस्य - आत्मनस्तद्भावः- सुखिभावः प्राप्नोति, अथ दुःखी तर्हि नित्यमेव दुःखिभावः प्राप्नोति । भवत्वेतत् का नो हानिरिति चेदत आह- 'दिसते चुभयमिति' | दृश्यते चोभयं - सुखःदुखरूपमात्मनः तथाहि - स एव पुत्रजन्मादिना सुखी तद्वियोगादिना च दुःखी दृश्यत इति ॥ १९५॥ अत्र पराभिप्रायमाशङ्कमान आह-उभयसहावोत्ति मती जुगवं वेदेज दोऽवि सुहदुक्खे | कमवेदगरसभावोऽणिच्चत्तं पावती अवस्सं ॥ १९६ ॥ For Private & Personal Use Only संग्रहणिः. ॥ ९६ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy