SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ९४ ॥ Jain Education seतो वा जीवान्निष्पादयतीति वक्तव्यम्, तत्र सत्पक्षे तस्य वैफल्यं, अग्रत एव तेषां निष्पन्नत्वात्, असत्पक्षेऽपि च | खरविषाणस्येवाकरणमिति, तन्नाजीवोऽपि जीवानां कर्त्तोपपद्यते इति स्थितम् ॥ १८९ ॥ अथ मा भूत् जीवोऽजीवो वा कर्त्ता, जीवाजीवबिभिन्नं तु वस्त्वन्तरं जगन्निर्मापणसमर्थ भविष्यतीत्यारेका निराकरणार्थमाह जीवाजी विभिन्नं ण अस्थि वत्थंतरंति जप्पभवा । होज इमे खलु जीवा ण कत्तिवादो ततो जुत्तो ॥ १९० ॥ यतः प्रभवः- उत्पत्तिर्येषां ते यत्प्रभवाः, खल्विमे जीवा भवेयुस्तत् जीवाजीवविभिन्नं वस्त्वन्तरं नैवास्ति, सर्वस्यापि वस्तुनो जीवाजीवलक्षणद्वैराश्य एवान्तर्भावात् । इति वाक्यपरिसमाप्तौ । ततस्तस्मात् जीवानां 'कर्तृवादः' कर्त्ता कश्चिदस्तीत्येवं जल्पो न युक्तः ॥ १९०॥ कुतः ? इति हेतुमाह कारणविरहा परमरिसिवयणतो भणितदोससब्भावा । तम्हा अणादिणिहणा जीवा सवेऽवि सिद्धमिणं ॥ १९९ ॥ 'कारणविरहात्' आकाशस्येव कारणाभावात् सोऽपि कुतः सिद्ध इति चेत् उच्यते- 'परमर्षिवचनात् ' परममुनिवच For Private & Personal Use Only संग्रहणिः, ॥ ९४ ॥ wwwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy