________________
धर्म
॥ ९१ ॥
Jain Education Inte
| वमात्रे सत्यवश्यं कर्मबन्धसंभवात्, तदभावे च मुक्तानामिव तदभावात् सा च रागादिपरिणतिः शेषजीवानां | जगद्धातुश्चाविशिष्टा, अविशिष्टे च ' तद्भावे' रागादिपरिणतिभावे यौ बन्धावन्धावुच्येते, यथा-जगद्धातुर्न बन्धः शेषजीवानां तु बन्ध इति, तौ न संगच्छेते, विशेषहेत्वभावात् ॥ १८२ ॥
एतेणं पडिसिद्धा विसजलणादीवि हंदि दिट्टंता । जं त्थविसेसेणं सवत्थ विसेसउत्ति ॥ १८३ ॥ सोवकमादिज्झादि चैव सवत्थ अतिपसंगातो । यसत्तामेत्तेणं इत्थपसाहगा तेवि ॥ १८४ ॥
'एतेन' अनन्तरोक्तेन जलदृष्टान्तप्रतिषेधेन ये विषज्वलनादय आदिशब्दात्तदन्यैवंविधदृष्टान्तपरिग्रहः, दृष्टान्ताः परैरुपन्यस्यन्ते ते सर्वेऽपि 'हंदीति' परामन्त्रणे, प्रतिषिद्धा द्रष्टव्याः । कथमित्याह - 'जं नत्थेत्यादि' यत् - यस्मान्नास्ति सर्वत्राविशेषेण विशेषहेतुः - सोपक्रमादिदह्यादिश्चैव, भावप्रधानोऽयं निर्देशः, सोपक्रमत्वादिर्दाह्यत्वादिश्चैव, आदिशब्दादुभयत्रापि यथाक्रमं विषदृष्टान्तानुरूपदृष्टान्तान्तरज्वलन दृष्टान्तानुरूपदृष्टान्तान्तर योग्यविशेषहेतुपरिग्रहः तद
For Private & Personal Use Only
संग्रहणिः
॥ ९१ ॥
w.jainelibrary.org