________________
Jain E
धर्म. १६
| मुक्तप्रकारेण नलिनीपत्रं संयुज्यते, कुत इत्याह- ' खभावतः ' तथास्खभावत्वादित्यर्थः । ' एवमेयंपित्ति एवं तथास्वभाववैचित्र्यत 'एतदपि ' पूर्वोक्तं रागादिमद्भावाविशेषेऽपि कर्म्मबन्धलक्षणं वैचित्र्यं द्रष्टव्यमिति । अत्रोत्तरमाहजलसंजोयणिमित्तं वत्थे परुसत्तमत्थि णो पत्ते ।
भावे अविसिद्वेवि जुज्जती तेसि जं भणितं ॥ १८१ ॥
यस्माद्वस्त्रे जलसंयोगनिमित्तं परुषत्वमस्ति (न) पद्मिनीपत्रे, एतदुक्तं भवति-न वस्तुत्वसद्भावमात्रं वस्तुनि जलसंयोगनिमित्तमपि तु संयुज्यमानवस्तुगतं तथाविधपरुषत्वमपि तच वस्त्र एव विद्यते न पद्मिनीपत्रे, तेनाविशिष्टेऽपि सद्भावे यद्भणितं वस्त्रपद्मिनीपत्रयोर्जलसंयोगासंयोगवैचित्र्यं तत् युज्यत एव, द्वयोरप्यविशेषेण जलसंयोगनिमित्तस्य तथाविधपरुषत्व विशेषस्याभावात् ॥ १८९ ॥ यद्येवमिहाप्येवं भविष्यतीत्यत आह
इह उण बंधनिमित्तं जम्हा रागादिपरीणती चेव ।
तभावे अविसिट्टे बंधाबंधा ण जुजंति ॥ १८२ ॥
'इ' प्रस्तुतविचारप्रक्रमे पुनर्वन्धनिमित्तं - ज्ञानावरणीयादिकर्मसंबन्धनिमित्तं यस्मात् रागादिपरिणतिरेव तद्भा
For Private & Personal Use Only
www.jainelibrary.org