SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ | तस्य रागादिमत्त्वाभ्युपगमेन जगत्कारित्वव्यापकस्याशेषवस्तुखरूपपरिज्ञानस्याभावो भवति तथा दर्शयति रागादिदोसवसगो बंधति कम्मं किलिट्ठमच्चत्थं । तप्पच्चयं तयं पुण वेदेंतो सेसतुल्लो उ ॥ १७७ ॥ 'रागादिदोषवशगो' रागद्वेषादिदोषायत्तो यस्मात् बध्नाति 'कर्म' ज्ञानावरणीयादिकं 'तत्प्रत्ययं रागादिदोषप्रसयम्, एतदेव विशेषयति-अत्यर्थम्-अतिशयेन क्लिष्टं-दारुणविपाकोदयम् । बवा च पुनस्तकत्-कर्म ज्ञानावरणीयादि वेदयमानः-अनुभवन् शेषैः-अस्मादृशैस्तुल्य एव-समान एव भवति, तुरेवकारार्थः, करणग्रामाधीनविज्ञानोदयतया समस्तवस्तुविस्तारपरिज्ञानविकलो भवतीति भावः। तथा च सति तस्य जगत्कारित्वाभाव इति ॥१७७॥ अत्र परस्य मतमाशङ्कमान आह __ अह णो बंधइ एवं ण संति रागादतोत्ति से पत्तं । संतेसुवि य अबंधे किं बंधो होति सेसाणं ? ॥ १७८ ॥ __ अथोच्येत-रागादिदोषवशगोऽपि नैवासौ जगद्धाता कर्म बनाति, तत्कथं शेषतुल्यः स्यादित्यत आह-‘एवं न संति रागादयोत्ति से पत्तंति' यद्येवमभ्युपगम्यते तत एवं 'से' तस्य जगद्धातुः रागादयो दोषा न सन्त्येवेति प्राप्तम् । SALAAAAAAAAAA Jain Education in For Private & Personel Use Only Www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy