SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ धर्म- *%* % % रापेक्षणात् । तेन कारणेनायमुपकारो 'दघओत्ति' द्रव्यतो द्रव्यखभावत्वेन विज्ञेय इति ॥ ५॥ प्रकारान्तरेण पुनरपि संग्रहणि. द्रव्योपकारमाह इहपरलोगट्टा तह जो कीरइ अविहिणा व भत्तीए । एसोऽवि दवओ च्चिय मोक्खंगाभावतो जाण ॥ ६ ॥ इहलोकार्थ परलोकार्थ वा, 'तथेति द्रव्योपकारप्रकारान्तरतासमुच्चयार्थ, यः क्रियते खपरयोः सम्यग्दर्शनज्ञानचारित्रेषु संस्थापनलक्षण उपकारः, यद्वा इहपरलोकाशंसाविरहेण परमभक्त्या सम्यक्त्वादिषु खपरयोः संस्थापन-II लक्षणो य उपकारः क्रियते, केवलमविधिना, एषोऽपि द्रव्यत एव, चियशब्दः प्राकृतनिपात एवकारार्थी, द्रव्य|स्वभावत्वेनैव ज्ञातव्यः । द्रव्यत्वं चेहाप्राधान्यं विवक्षितम् । तथा चाह-'मोक्खंगाभावओ जाण'ति भावप्रधानाध्य | निर्देशः, मोक्षाङ्गत्वाभावादेषोऽप्युपकारो द्रव्यत एवेति जानीहि । मोक्षाङ्गत्वाभावश्चाविधिकलुषितत्वात् ॥६॥ सम्प्रति भावोपकारं व्याख्यानयन्नाह भावुवयारो सम्मत्तणाणचरणेसु जमिह संठवणं । सइ अप्पणो परस्स य अणियाणं तं जिणा विति ॥७॥ % % ॥ ७ ॥ % % %* For Private Personal Use Only Jan Education in www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy