________________
विनिर्मुक्तो वेति विकल्पद्वयम् । तत्र चरमपक्षस्य पश्चादुक्तत्वेनातीव प्रत्यासन्नत्वात्तमेवाधिकृत्य तावद् दूषणमाह-14 'रहियस्सेत्यादि' रहितस्य रागादिभिरिति गम्यते, शेषाणां जीवानां 'करणे' निष्पादने 'किं प्रयोजनं?' किं फलमिति वक्तव्यं ?, न हि कश्वनापि सचेतनः प्रयोजनमन्तरेण प्रवृत्तिमातनोति, तदुक्तम्-"नासमीक्ष्य यतः कार्य, सन कोऽपि प्रवर्तते" इति ॥ १६१ ॥ इतर आह
तेसिं चेवुप्पत्ती किं च सहावो य तस्स एसो उ ।
अपरायत्तत्तणओ कुणइ विचित्ते तओ सत्ते ॥ १६२ ॥ तेषामेव-जीवानामुत्पत्तिः-निष्पत्तिः प्रयोजनं, घटं हि कर्तुमारभमाणस्य कुम्भकारस्य घटकरणक्रियाया घट-18 8|निष्पत्तिरेव फलं, नान्यत् , तद्वदिहापि तेपामुत्पत्तिरेव तस्य प्रयोजनमिति । परिहारान्तरमाह-किं चेत्यभ्युच्चये ।। दातस्य' जगत्स्रष्टुः स्वभाव एवैष, तुशब्द एवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजित एव, चः पूरणे, येन 'तओ-18 त्ति' सको-जगत्स्रष्टा अपरायत्ततया विचित्रान् सत्त्वान् करोति ततो न कश्चिद्दोष इति ॥१६२॥ अत्रोत्तरमाह
तेसिं उप्पत्तीए को तस्सऽत्थोत्ति ? सेव उ ण जुत्ता। कुंभारादीण जओ ण घडादुप्पत्तिरेवत्थो ॥ १६३ ॥
ACCORRECONCCCCTOR-1-%%
धर्म.१५ Jain Educatan Intemato
For Private & Personel Use Only
w.jainelibrary.org