________________
धर्म
| संग्रहणि.
त्रिमोऽकृतक इतियावत् , तस्मादकृत्रिमत्वादयमनादिरेव । तुशब्द एवकारार्थः । अथ नासावकृत्रिम इष्यते तर्हि विकृत्रिमत्वेऽभ्युपगम्यमाने सति अवश्यमस्य कत्तोऽभ्युपगन्तव्यः, तमन्तरेण कृत्रिमत्वायोगात् , ततश्च वक्तव्यं येनासौ ॥८४॥ जीवः कृतः स किं जीवोऽजीवो वेति, गत्यन्तराभावात् ॥ १५९ ॥ तत्रायं पक्षमधिकृत्य दूषणमाह
जइ जीवो जेण कतो सो अन्नेणंति एवमणवत्था ।
चरमो अकित्तिमो अह सवेसु तु मच्छरो को णु ? ॥ १६० ॥ यदि येन कृतो जीवः स जीव इष्यते, ततः सोऽपि जीवत्वाविशेषादन्येन जीवेन कर्त्तव्यः सोऽप्यन्येनेत्येवमनवस्था स्यात् । अथानवस्थादोषभयाचरमः-अन्तिमोऽकृत्रिम इष्यते ननु तर्हि तमेकं मुक्त्वा सर्वेषु पुनरन्येषु जीवेषु भवतः कोनु मत्सरो? येन तेषां सर्वेपामप्यकृत्रिमत्वं नेष्यते, निष्कारणत्वाद्, अयमतीवायुक्त इति भावः॥१६०॥ अपि च
जो सो अकित्तिमो सो रागादिजुतो हवेज रहितो वा ? ।
रहियस्स सेसकरणे पओयणं किंति वत्तवं ॥ १६१॥ योऽसावकृत्रिमः पुरुष इष्यते जगतः स्रष्टा स किं 'रागादियुतो' रागादिमान् भवेत् ?, रहितो वा रागादि
॥८४॥
Jain Education in
For Private & Personel Use Only
hiww.jainelibrary.org