SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Jain Education In जो बाल भिलासो पढमो अहिलासपुवगो सोऽवि । अहिलासत्ता जूणो जह विलयाहारअहिलासो ॥ १५४ ॥ यो वालस्य स्तनाभिलाषः प्रथमः सोऽभिलाषपूर्वक एव । अपिशब्द एवकारार्थो भिन्नक्रमश्च, अभिलापत्वात्, यूनो विलयाहाराभिलापवदिति । ननु च न वहिर्व्याप्तिमात्रेण वस्तुनस्तथाभावः साधयितुं शक्यते, स श्यामस्त्वत्पुत्रत्वादित्यादिष्वपि गमकत्वप्रसङ्गात्, किंतु अन्तर्व्याया, सा चेह न विद्यते, प्रतिबन्धाभावात् ततः कथं साध्यसिद्धिः? । उक्तं च —– “अन्तर्व्याप्तेरप्रसिद्धिर्बहिश्चेद्याप्तिस्तस्यां साध्यसिद्धिर्न जातु । अन्यव्यायाऽन्यस्य सिद्धियदि स्यात्, , सर्वस्य स्यात्सर्वसिद्धिप्रसङ्गः ॥ १ ॥ इति” । अपि च- एवं सति इदमपि शक्यं वक्तुं - योऽभिलाषः सोऽवश्यमभिलाषान्तरजन को, यथा बालस्य प्रथमः स्तनाभिलाषः, ततश्चैवमविच्छेदेनाभिलापसंततिप्राप्तौ मोक्षाभावप्रसङ्ग इति, तदयुक्तम्, प्रतिबन्धभावतोऽन्तर्व्याप्तिसद्भावात् तथाहि-- अभिलाषो नाम अभीष्टवस्तुप्रात्यभिष्वङ्गः, स च लोभकर्म्मविपाकोदयजन्य इति तेन व्याप्तः, तदपि च लोभकर्म अभिलापादिसामग्रीविशेषजन्यं, तदभावे क्षीणमोहानामिव तद्बन्धाभावात्, तद्यदि प्राग्भवे अभिलापो न स्यात् ततस्तदभावे लोभकर्म्मणोऽप्यभावापत्तितः कुतस For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy