SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अह कज्जातो भावो पितामहादीणमेवमेवेहं । किं जाइस्सरकजं ण पसिद्धं देवकुलमादी ? ॥ १५१ ॥ ___ अथ पितामहादीनामादिशब्दात् प्रपितामहादिपरिग्रहः 'कार्यतः पितृलक्षणादेर्भावः-सत्ता अनुगम्यत इति मन्येथाः। अत्राह-एवमेवेहति इहापि जातिस्मरविषये एवमेव कार्यान्यथानुपपत्तित एव भावो निश्चेष्यते, ततो न किंचिन्नः क्षुण्णमिति । न च वाच्यं-जातिस्मरकार्यमसिद्धं, यत आह-'किं जाईत्यादि' जातिस्मरकार्य 'देवकुलादि' देवकुलं भृगुकच्छे शकुनिकाविहारे, आदिशब्दात्तदन्यैवंविधकार्यपरिग्रहः, किं भवतो न प्रसिद्धं ?, प्रसिद्धमेव, सकललोकप्रसिद्धत्वात् , तन्न जातिस्मरणमसिद्धम् । इतश्च नासिद्धं, संभवानुमानतो निश्चीयमानत्वात ॥१५१॥ तदेव संभवानुमानं भावयन्नाह बालकताणुस्सरणं तिवखओवसमभावजुत्तस्स । जह कस्सइ वुड्ढस्सवि जाइस्सरणं तहा किं ण ? ॥ १५२ ॥ यथा कस्यापि पुंसो वृद्धस्यापि सतस्तीव्रक्षयोपशमयुक्तस्य बालावस्थायामपि यत्कृतं तस्यानुस्मरणं भवति तथा Jain Education in For Private Personal use only w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy