________________
धर्म
॥ ८० ॥
Jain Education Intert
दि कोई जाइस्सरोति तो णत्थि । एवं पपियामहस्तवि अच्चतं पावइ अभावो ॥ १४९ ॥
अह अम्
अथ मन्येथाः - अस्माभिः कोऽपि न दृष्टो जातिस्मर इति, तस्मान्नैवासौ जातिस्मरोऽस्ति खरविषाणवत् । यदि हि स्यादस्माभिरप्युपलभ्येतेति भावः । अत्र दूषणमाह - 'एवमित्यादि' नन्वेवमुक्तप्रकारेण प्रपितामहस्याप्यत्यन्तमभावः प्राप्नोति, तद्विषयेऽपि भवतो दर्शनाभावात् ॥ १४९ ॥ ततः किमित्याह --
तदभावम्मि अभावो पितामहस्सावि तहय पितुणोऽवि । तदभावे भवतोऽवि य पडिसेहोऽसंगतो तम्हा ॥ १५० ॥
' तदभावे' प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति, प्रपितामहो हि पितामहस्य कारणं, न च कारणाभावे कार्य भवति, निर्हेतुकत्वप्रसङ्गात् । ततः प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति । 'तह य पिउणोऽवित्ति' 'तथा च ' तेनैवानन्तरोक्तेन प्रकारेण पितुरप्यभावः प्राप्नोति, पितामहाभावे पितुरयोगात्, 'तदभावे' तस्यापि - पितुरभावे भवतोऽपि चाभावः प्राप्नोति, न्यायस्य समानत्वात् । तथा च सति प्रतिषेधोऽसङ्गतः, प्रतिषेधकस्यैवाभावात् ॥ १५० ॥ अत्र पराभिप्रायमाशङ्कमान आह
For Private & Personal Use Only
संग्रहणिः.
॥ ८० ॥
w.jainelibrary.org