SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte यसो दिट्ठोत्ति' न च 'स' प्रतिषेधः प्रतिषेधकत्वलक्षणो व्यापारः 'कायमात्रे' केवल एव काये दृष्टो, मृतकाये तथादर्शनाभावात्, ततः पारिशेष्यादात्मैव प्रतिषेधक इति युक्तमुक्तं - 'यः प्रतिषेधति स एव जीवः' इति ॥ १३७ ॥ इदानीं 'दाणाइफलाभावा सो नत्थित्ति' यत् आशङ्कय दूषितं, तत् बुभूषयिषुरिदमाह - एतो चि णाभावो दाणादिफलस्स मणप्पसादादी | इलोम्मिविदिट्ठा परलोगे किं न जुत्तत्ति ? ॥ १३८ ॥ 'अत एव ' परलोकयायिनो जीवस्य सिद्धेरेव न दानादिक्रियाफलस्याभावः, एतदुक्तं भवति परेण हि 'न संगयमिदं पीत्यादि ' प्रतिपादयता दानादिक्रियाफलस्याभाव आपादितः, स इदानीमात्मनि परलोकयायिनि सिद्धे नैव युक्तः । कुत इत्याह- यस्मान्मनः प्रसादादय इहलोकेऽपि दानादिक्रियाफलत्वेन दृष्टाः, ततः परलोके 'किं' कस्मादानादिक्रियायाः फलं न युक्तं ?, युक्तमेवेति भावः, तत्साधकप्रमाणसंभवात् । इतिशब्दो वाक्यपरिसमाप्तौ ॥१३८॥ तत्साधकमेव प्रमाणमुपदर्शयति किरियाफलभावातो दाणादीणं फलं किसी एव । तं दिट्टं चैव मती जसकित्तीलाभमादीयं ॥ १३९ ॥ For Private & Personal Use Only %% % 150w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy