________________
संग्रहणिः.
॥ ७४ ॥
एवं मणुस्सभावा सुरभावो होइ परलोगो ॥ १३६ ॥ 'इह' जगति यथाकथंचिदवस्थितस्य मनुष्यस्य बालादिपर्यायादूज़ युवादिलक्षणः पर्यायो भवति, एवं जीवस्यापि | मनुष्यभावान सुरभावो भवति, स च सुरभावः 'परलोक' इति परलोकसंज्ञः, लोक्यत इति लोकः-मनुष्यत्वादिपर्यायः परो-मनुष्यत्वापेक्षया लोकः सुरत्वादिपर्यायः परलोकः, ततस्तत्संबन्धादात्मा परलोकीति स्थितम् ॥१३६॥ सांप्रतं यदवादीत् प्राक् “अस्थि पडिसेहगो इय चेयन्नविसिटकायमेत्तो उ' इति, तत् दूषयितुमुपक्रमते
ण य पडिसेहोऽवि इहं कप्पइ चेतण्णसंगते काए।
तस्सेवाभावातो ण कायमेत्ते य सो दिवो ॥ १३७ ॥ इह प्रतिपेधशब्दः कर्तृस्थक्रियावचनो, यथा देवदत्तस्य पाक इत्यत्र पाकशब्दः । ततश्च' प्रतिषेधोऽपि प्रतिषेध-1 कत्वव्यापारोऽपि 'न कल्पते' न घटते 'चैतन्यसंगते' चैतन्ययुक्ते काये। कुत इत्याह-'तस्सेवाभावाओ तस्यैवचैतन्यसंगतस्यैव कायस्याभावात् । न हि भूतानां धर्मः कार्य वा चैतन्यं येन तत्संगतः काय उपपद्यतेत्युक्तं प्राक । अथ मा भूचैतन्यसंगतत्वं कायस्य केवल एव कायःप्रतिषेधको भविष्यतीत्यारेकानिराकरणार्थमाह-'न कायमेत्ते
॥७४॥
Jain Education in
For Private & Personel Use Only
Www.jainelibrary.org