SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 1964 धर्म॥७॥ "भवितुमर्हति, तदानणं इत्युक्ताबापू वादनकान्तिकत्वमु भिप्रायमात्रेण 'वस्तुनो' घटादेरभावः। न हि वस्तु प्रवाद्यभिप्रायनिमित्तं, येन तदसंगतत्वे वस्तुनोऽप्यभावः स्यात्, किंतु | संग्रहणिः खकारणकलापनिमित्तम् । ततश्चायमप्यागमो यथावस्थितपदार्थप्रकाशनस्वभावतया खयं प्रमाणं सन् परस्परं वादि-15 नामसंगताभिप्रायत्वमात्रेण नाप्रमाणं भवितुमर्हति, तदभिप्रायनिमित्तप्रामाण्यानभ्युपगमात् । इहाभिप्रायविशेपेणैव वादिनो वस्तु प्रति परस्परमसंगता न खरूपेणेति 'असंगयमेत्तेणं' इत्युक्तावपि असंगताभिप्रायत्वमात्रेणेति व्याख्यातम् ॥१३२॥ तदेवं वादिनामसंगताभिप्रायत्वमात्रस्य वस्तुतथाभावाभावे प्रतिबन्धाभावादनैकान्तिकत्वमुद्भाव्य सांप्रतं साधारणानकान्तिकत्वमुपदर्शयन्नाह ण य संगया पवादी भूतेसुवि अह य ताणि विजंति । णजंति य एवं चिय आगमपक्खेवि को दोसो ? ॥ १३३॥ चशब्दो संगताभिप्रायत्वस्य साधारणानैकान्तिकत्वदोषसमुच्चयार्थः । न परस्परं 'संगताः' संगताभिप्राया वादिनो भूतेष्वपि' पृथिव्यादिषु । तथा चाहुरेके-“न सन्त्येव पृथिव्यादीनि भूतानि किंतु विज्ञानमात्रमेवेदमिति" । अपरे पुनराहुः-"प्रधानपरिणामरूपं जगदित्यादि" । अथ च तानि विद्यन्ते न पुनर्वादिनामुक्तप्रकारेणासंगताभिप्रायत्वमात्रेऽपि तेषामभावः, न च तानि प्रतिज्ञामात्रेण विद्यन्ते, किंतु ज्ञायन्ते च प्रत्यक्षादिना प्रमाणेन, एवमेव चिय SSCRACROCALCREASEAX Jain Education International For Private & Personel Use Only X w w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy