SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आहिंडइ संसारं सुच्चइ सवण्णुवयणम्मि ॥ १३१ ॥ ___ आगच्छति गुरुपारम्पर्येणेत्यागमः ततोऽपि च सिद्ध आत्मेति प्रकरणाद्गम्यते । कथमित्याह-'यद्' यस्मात् श्रूयते| 'सर्वज्ञवचने' सर्व जानातीति सर्वज्ञस्तस्य वचनं द्वादशाङ्गं गणिपिटकम् अर्थतस्तेन प्रणीतत्वात् सर्वज्ञवचनं तस्मिन् यदुत-उपयोगादिलक्षणो जीवः 'आहिण्डते' भ्रमति संसारमिति ॥१३१॥ इह कैश्चिदागमस्य बाह्यार्थ प्रति प्रामाण्यं नाभ्युपगम्यते, यत्र तु वक्तुरभिप्रायोऽभ्युपगम्यते यथा-"वक्तव्यापारविषयो, योऽर्थो बुद्धौ प्रकाशते ।प्रामाण्यं तत्र शब्दस्येति” तत्रानुमानेऽन्तर्भाव्यते, यदाहुः-“वक्तुरभिप्रेतं तु सूचयेयु"रिति, स एव वक्ता विशिष्टाभिप्रायसंबन्धिहतया प्रत्याय्यमानो धर्मी, अभिप्रायविशेषः साध्यः, शब्दः साधनमिति" । अतस्तन्मतविकुट्टनार्थमिदमाह अस्स य पमाणभावं माणंतरयं च उवरि वोच्छामि । ___णासंगतमेत्तेणं वादीणं वत्थुणोऽभावो ॥ १३२ ॥ 'अस्य च' आगमस्य प्रमाणभावं' प्रामाण्यं 'मानान्तरतांच' प्रमाणान्तरतांचानुमानादित्यपेक्षते, 'उपरि'सर्वज्ञसिद्धौ वक्ष्यामीति तत एवेहावधार्यम् । यत्पुनरुक्तं प्राक् 'आगमपमुहेसुं पुण सबेवि न संगया पायं । ता कहमागमपमुहा होति पमाणा उइति। तदतीवायुक्तम् । यत आह-'नासंगयेत्यादि' न परस्परं वादिनाम् 'असंगतत्वमात्रेण' असंगता MICROSORRECAUCRACK JainEducation: For Private & Personal Use Only W ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy