________________
९८९
CCORNCOCOCRACTICALCOCOCK
DRINEER
सद्यवहारमिति कुतः पूर्वोक्तदोषावकाश इति, तदप्ययुक्तम् , यस्मान्न तद्विषयेण' प्रत्यक्षान्तरविषयेण वस्त्वन्तरेण द्व संग्रहणिः, सह 'तस्य'आत्मनः 'संबन्ध' एकज्ञानसंसर्गित्वलक्षणः 'सिद्धः' प्रतीतः,तस्यातीन्द्रियत्वेनोपलब्धिलक्षणप्राप्तत्वाभावात् , ततस्तस्मात्कथं प्रत्यक्षान्तरान्ननु 'तदभावविनिश्चयः' आत्माभावविनिश्चयः 'अत्र'जगति?, नैव कथंचनेतिभावः। एक-12 ज्ञानसंसर्गित्वे हि सत्येकस्मिन् दृश्यमाने अपरस्साभावनिश्चयः कर्तुं शक्यते, यथा-विविक्तभूतलावलोकने घटस्य, तथाहि-यद्यत्र सन् घटो भवेत् सोऽपि भूतलवत् उपलभ्येत, न चोपलभ्यते, तस्मानास्तीति । न चैवमिहात्मन एकज्ञानसंसर्गित्वमस्ति, तस्यातीन्द्रियत्वेनोपलब्धिलक्षणप्राप्तत्वाभावात् , भावे वा घटादिवत् देशकालनिषेध एव तस्य स्यात्, नात्यन्ताभाव इति ॥ १२० ॥ पक्षान्तरं दूपयितुमाशङ्कमान आह
अह तुच्छा तीए कहं तवगमो सवहा असत्तातो? ।
सिद्धो य विणाभावो तेण समं तीऍ किं भवतो? ॥ १२१ ॥ अथ सा निवृत्तिः प्रत्यक्षस्य 'तुच्छा' प्रसज्यप्रतिषेधात्मिका मन्यते तर्हि तया' तुच्छया निवृत्त्या कथं तदवगमः। आत्माभावावगमः?, नैव कथंचन । कुत इत्याह-तस्याः सर्वथाऽसत्त्वातू-तुच्छरूपत्वात् , तुच्छरूपत्वेनावगमकारित्वा
॥६२॥ भावात् , अवगमकारित्वं हि बोधस्य खभावः, स कथमेकान्ततुच्छायां निवृत्ती भवेदिति भावः । अपिच, किमा
XXCCCCCC-RKAR
Jain Education Ma
na
For Private Personel Use Only
alwww.jainelibrary.org