________________
॥६१॥
किंचेति दूषणान्तरसमुच्चयद्योतने । एतस्यात्मनः प्रतिषेधकं प्रमाणं किं?-प्रत्यक्षमनुमानं वा?, न खलु प्रमाणम
संग्रहणिः , न्तरेण कस्यापि प्रतिषेधः कत्तुं शक्यते, मा भूतु भूतानामपि प्रतिषेधप्रसङ्गः। अथ ब्रूयात्-किमन्येन प्रमाणेन ?, प्रत्यक्षमेवात्र प्रमाणं भविष्यतीति, तदयुक्तम् , यस्मात् 'तत्' प्रत्यक्षं लोके विद्यमानार्थग्राहकत्वेन 'सिद्धं' व्यवस्थितम् , तद्विषयसन्निपातविशेषाभिव्यक्तक्षयोपशमविशेषसामर्थ्यादुपजायमानव्यवहितविद्यमानार्थग्रहण एव प्रवर्त्तते, न पुनः
पदार्थान्तरप्रतिषेधे इति ॥११८ ॥ यादेतत्, यद्यपि प्रत्यक्षं पदार्थान्तरप्रतिषेधे न प्रवर्तते तथापि तं व्यवहातारयितुमीशमित्याशङ्कामपनेतुमाह
तस्सेव णिवित्तीए अह गम्मइ एत्थ वत्थुऽभावोऽवि ।
सा तं चिय तुच्छा वा हवेज्ज जति तं चिय विरोहो ॥ ११९ ॥ अथेति परप्रश्नाभिव्यक्तौ। 'तस्यैव' प्रत्यक्षस्य 'निवृत्तेः'निवृत्तत्वादिह जगति गम्यते वस्तु(स्त्व)भावोऽपि, इदमुक्तं भ-ता बति-प्रत्यक्ष ज्ञानं कचित्प्रवृत्तं सत् प्रवृत्तिविषये सद्व्यवहारं निवृत्तिविषये च प्रतिषेधव्यवहारं प्रवर्तयति, तेन प्रत्यक्षमेव वति-प्रत्यक्ष ज्ञान कचित्प्रवृत्त सत् प्रात्तविषय सद्व्यवहारानाAMRITISTI प्रवृत्तिनिवृत्तिमुखाभ्यामशेषां लोकयात्रां प्रवर्त्तवति । अत्राह-सा निवृत्तिः किं तदेव प्रत्यक्षं?, परो हि कदाचित्तदेव
वाह दप्रत्यक्षं विषयान्तरविषयमात्मनो ग्राहकत्वेन निवृत्तं निवृत्तिशब्देनाभिदध्यादितीत्वमुच्यते, 'तुच्छा वा हवेजत्ति' तुच्छा
Jan Education in
For Private Personal Use Only