SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥६१॥ किंचेति दूषणान्तरसमुच्चयद्योतने । एतस्यात्मनः प्रतिषेधकं प्रमाणं किं?-प्रत्यक्षमनुमानं वा?, न खलु प्रमाणम संग्रहणिः , न्तरेण कस्यापि प्रतिषेधः कत्तुं शक्यते, मा भूतु भूतानामपि प्रतिषेधप्रसङ्गः। अथ ब्रूयात्-किमन्येन प्रमाणेन ?, प्रत्यक्षमेवात्र प्रमाणं भविष्यतीति, तदयुक्तम् , यस्मात् 'तत्' प्रत्यक्षं लोके विद्यमानार्थग्राहकत्वेन 'सिद्धं' व्यवस्थितम् , तद्विषयसन्निपातविशेषाभिव्यक्तक्षयोपशमविशेषसामर्थ्यादुपजायमानव्यवहितविद्यमानार्थग्रहण एव प्रवर्त्तते, न पुनः पदार्थान्तरप्रतिषेधे इति ॥११८ ॥ यादेतत्, यद्यपि प्रत्यक्षं पदार्थान्तरप्रतिषेधे न प्रवर्तते तथापि तं व्यवहातारयितुमीशमित्याशङ्कामपनेतुमाह तस्सेव णिवित्तीए अह गम्मइ एत्थ वत्थुऽभावोऽवि । सा तं चिय तुच्छा वा हवेज्ज जति तं चिय विरोहो ॥ ११९ ॥ अथेति परप्रश्नाभिव्यक्तौ। 'तस्यैव' प्रत्यक्षस्य 'निवृत्तेः'निवृत्तत्वादिह जगति गम्यते वस्तु(स्त्व)भावोऽपि, इदमुक्तं भ-ता बति-प्रत्यक्ष ज्ञानं कचित्प्रवृत्तं सत् प्रवृत्तिविषये सद्व्यवहारं निवृत्तिविषये च प्रतिषेधव्यवहारं प्रवर्तयति, तेन प्रत्यक्षमेव वति-प्रत्यक्ष ज्ञान कचित्प्रवृत्त सत् प्रात्तविषय सद्व्यवहारानाAMRITISTI प्रवृत्तिनिवृत्तिमुखाभ्यामशेषां लोकयात्रां प्रवर्त्तवति । अत्राह-सा निवृत्तिः किं तदेव प्रत्यक्षं?, परो हि कदाचित्तदेव वाह दप्रत्यक्षं विषयान्तरविषयमात्मनो ग्राहकत्वेन निवृत्तं निवृत्तिशब्देनाभिदध्यादितीत्वमुच्यते, 'तुच्छा वा हवेजत्ति' तुच्छा Jan Education in For Private Personal Use Only
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy