________________
धर्म-
संग्रहणिः ,
555
स्थापित एवेति अत आह-यस्येदं चैतन्यं स आत्मेति परिशेषोऽपि एप यस्मादयुक्तः॥९८॥ यथा चास्यायुक्तता तथा भावयन्नाह
ण हि अपसिद्धे धम्मिणि परिसेसो नात (य) विरहतो एत्थं । ण चउबिहणदिपूरे अपसिद्धे तग्गतेसुं च ॥ ९९ ॥ धम्मेसं दुतभरणच्छसिसिरकलसोदगादिएसं ति। कलुसोदगत्तणेणं जुत्तमयं बुद्विजण्णो त्ति ॥ १० ॥ किंतु पसिद्धेसुं चिय न एस विधिरत्थि आयमाणम्मि ।
तन्नो पमाणवलओ तस्सिद्धी एस वामोहो ॥ १०१ ॥ al न ह्यत्र लोके अप्रसिद्ध धर्मिणि परिशेपो भवति, न्यायविरहात् तथाऽनुपलब्धेरित्यर्थः । अमुमेवार्थ दृष्टान्तेन
समर्थयते-'न चउबिहेत्यादि' न खलु चतुर्विधे सामुद्रादिके नदीपूरके धम्मिणि 'अप्रसिद्ध अप्रतीते तद्गतेषु च भावप्रधानोऽयं निर्देशः द्रुतभरणाच्छशिशिरकलुपोदकत्वादिपु, तत्र द्रुतभरणत्वं सामुद्रस्य नदीपूरस्य, अच्छशिशि
-
5-0-0
॥५३॥
G
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org