SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ धर्म- संग्रहणिः , 555 स्थापित एवेति अत आह-यस्येदं चैतन्यं स आत्मेति परिशेषोऽपि एप यस्मादयुक्तः॥९८॥ यथा चास्यायुक्तता तथा भावयन्नाह ण हि अपसिद्धे धम्मिणि परिसेसो नात (य) विरहतो एत्थं । ण चउबिहणदिपूरे अपसिद्धे तग्गतेसुं च ॥ ९९ ॥ धम्मेसं दुतभरणच्छसिसिरकलसोदगादिएसं ति। कलुसोदगत्तणेणं जुत्तमयं बुद्विजण्णो त्ति ॥ १० ॥ किंतु पसिद्धेसुं चिय न एस विधिरत्थि आयमाणम्मि । तन्नो पमाणवलओ तस्सिद्धी एस वामोहो ॥ १०१ ॥ al न ह्यत्र लोके अप्रसिद्ध धर्मिणि परिशेपो भवति, न्यायविरहात् तथाऽनुपलब्धेरित्यर्थः । अमुमेवार्थ दृष्टान्तेन समर्थयते-'न चउबिहेत्यादि' न खलु चतुर्विधे सामुद्रादिके नदीपूरके धम्मिणि 'अप्रसिद्ध अप्रतीते तद्गतेषु च भावप्रधानोऽयं निर्देशः द्रुतभरणाच्छशिशिरकलुपोदकत्वादिपु, तत्र द्रुतभरणत्वं सामुद्रस्य नदीपूरस्य, अच्छशिशि - 5-0-0 ॥५३॥ G Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy