SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ CC तम्मत्ताऽसिद्धीए परिणामादीणमन्भुवगमे य । जीवम्मि को पदेसो ? जेण मुहा खिज्जसे मतिमं ! ॥ ९७ ॥ 'तन्मात्रात्' भूतमात्रादसिद्धौ चैतन्यस्येति शेषः, असिद्धिश्च प्राक् दर्शिता, परिणामः-कायाकारलक्षण आदिशब्दात प्राणापानवत्त्वपरिग्रहः, तेषामभ्युपगमे च क्रियमाणे सति ननु जीवेऽङ्गीक्रियमाणे कः प्रद्वेपो ?. येन प्रद्वेपेण 'मुधा' नियुक्तिकं त्वमपि मतिमानेवं खिद्यसे?, न हि प्रेक्षावतोऽभिनिवेशमात्रेण खेदः कर्तुमुचित इति भावः ॥९७॥ पर आह कह णु मुहा ? तब्भावो ण पमाणबलेण ठाविओ जम्हा। जस्सेतं सो आता परिसेसो वेस जमजुत्तो ॥ ९८ ॥ 'कथं नु' इत्याक्षेपे, मुधा खिोऽहमिति शेषः । यस्मान्न तद्भाव' आत्मभावः प्रमाणवलेन स्थापितः । स्यादेतत्कथमुच्यते-'न प्रमाणवलेन तद्भावः स्थापितो' यावता प्रागुपन्यस्तेन-जीवद्देवदत्तशरीरादि चेतनाशून्यं भूतफलत्वात् घटवदिति प्रमाणेन चैतन्यस्य भूतधर्मत्वे प्रतिपिद्धे पारिशेष्यात् यस्येदं चैतन्यं सोऽर्थादात्मेति तद्भावः प्रमाणबलेन CESGROCCOLOGROLOGROCCAbe Jain Education a l For Private & Personel Use Only |www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy