________________
CC
तम्मत्ताऽसिद्धीए परिणामादीणमन्भुवगमे य ।
जीवम्मि को पदेसो ? जेण मुहा खिज्जसे मतिमं ! ॥ ९७ ॥ 'तन्मात्रात्' भूतमात्रादसिद्धौ चैतन्यस्येति शेषः, असिद्धिश्च प्राक् दर्शिता, परिणामः-कायाकारलक्षण आदिशब्दात प्राणापानवत्त्वपरिग्रहः, तेषामभ्युपगमे च क्रियमाणे सति ननु जीवेऽङ्गीक्रियमाणे कः प्रद्वेपो ?. येन प्रद्वेपेण 'मुधा' नियुक्तिकं त्वमपि मतिमानेवं खिद्यसे?, न हि प्रेक्षावतोऽभिनिवेशमात्रेण खेदः कर्तुमुचित इति भावः ॥९७॥ पर आह
कह णु मुहा ? तब्भावो ण पमाणबलेण ठाविओ जम्हा।
जस्सेतं सो आता परिसेसो वेस जमजुत्तो ॥ ९८ ॥ 'कथं नु' इत्याक्षेपे, मुधा खिोऽहमिति शेषः । यस्मान्न तद्भाव' आत्मभावः प्रमाणवलेन स्थापितः । स्यादेतत्कथमुच्यते-'न प्रमाणवलेन तद्भावः स्थापितो' यावता प्रागुपन्यस्तेन-जीवद्देवदत्तशरीरादि चेतनाशून्यं भूतफलत्वात् घटवदिति प्रमाणेन चैतन्यस्य भूतधर्मत्वे प्रतिपिद्धे पारिशेष्यात् यस्येदं चैतन्यं सोऽर्थादात्मेति तद्भावः प्रमाणबलेन
CESGROCCOLOGROLOGROCCAbe
Jain Education
a
l
For Private & Personel Use Only
|www.jainelibrary.org