SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ R कायागारादिविसिटुपरिणतीविरहतो ण तं तण्णो । णातविरहातोऽमाणं किमेत्थ माणेण ? तदभावो ॥ ९ ॥ "कायागारादिविसिट्रपरिणतीविरहतो ण तं' तस्या विरहोऽभावस्तस्मान्न 'तत्' चैतन्यं घटेऽस्तीति शेषः। एतदक्तं भवति-न भूतफलमानं चैतन्यशून्यत्वस्य गमकं, किं तर्हि कायाकारादिरूपविशिष्टपरिणतिविशिष्टं, यथा घटे। अत्र तु केवलमुपादीयते तच न साध्ये प्रतिबद्धमित्यप्रयोजकोऽयं हेतुरिति, तदेतदसमीचीनम्, अस्य साध्येन सह प्रतिबन्धस्य चैतन्यस्य भूतधर्मत्वभूतकार्यत्वप्रतिषेधद्वारेण प्रागेव प्रसाधितत्वात् । तथाप्येतदुपेक्ष्य परस्य | वावदकतामपनेतुकाम आचार्य इदमाह-"तन्नो इति" यदेतदुक्तं प्राक् तन्न । कुत इत्याह-यस्मात् 'न्यायविरहाद्' युक्तिविरहादू 'अमानम्' अप्रमाणमेतत् अनन्तरोक्तम् । न हि कायाकारादिरूपविशिष्टपरिणतिविरहनिबन्धनो घटे चैतन्याभावो, यदि पुनस्तत्रापि कायाकारादिपरिणतिः स्यात् स्यादेव तत्र चैतन्यमित्यस्मिन्नर्थे (न)। किंचित् प्रमाणमस्ति । अत्र पर आह-"किमेत्थ माणेण तदभावो" किमत्रान्येन प्रमाणेन ? ननु चैतन्याभाव एव प्रमाणम् । तथाहि-यदि कायाकारादिपरिणतिमन्तरेणापि भवेच्चैतन्यं ततः सर्वत्र घटादावप्यविशेषेण भवेत् , न च भवति, तस्मात् कायाकारादिपरिणतिनिवन्धनं चैतन्यं, तद्विरहनिवन्धनश्व घटे चैतन्याभाव इति ॥९०॥ आचार्य आह C HCRACHECRECR5500-0COLOCRACKS Jain Education Inter For Private & Personel Use Only Mew.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy