SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धर्म SECONCREASE ॥४८॥ जीवंतदेवदत्तस्सरीरमिच्चादि चेयणासुन्नं । | संग्रहणिः भूतफलत्ता घड इव न य तम्मि तयं अणभिवत्तं ॥८॥ जीवद्देवदत्तशरीरमित्यादिकं च, चशब्दः समुच्चयार्थोऽनुक्तोऽपि द्रष्टव्यः, एवंभूतश्चायं निर्देशो गाथानुलोम्येन, चेतनाशून्यमिति साध्यनिर्देशः, भूतफलत्वादितिहेतुः । यस्य हि यत्कार्यं भवत् दृष्टमुपादानभूतस्य तत्तद्धानुगमसंभवसहितं दृष्टं, यथा घटस्य कपालं तन्मृत्त्वरूपाद्यनुगमसहितम् । अन्यथाऽतिप्रसङ्गापत्तितः कार्यकारणव्यवस्थानुपपत्तेः। ततः कार्यत्वमुपादानकारणधर्मानुगमसंभवेन व्याप्तम् । भूतानि च काठिन्याबोधखभावानि प्रत्यक्षत एव प्रती-18 यन्ते । यदाह-"काठिन्याऽबोधरूपाणि, भूतान्यध्यक्षसिद्धितः” इति । ततस्तदारब्धं यजीवद्देवदत्तादिशरीरं तचेत् । चेतनावत् स्यात् तर्हि तद्धर्मानुगमसंभवाभावात्तत्कायमेव न स्यात्, अतश्चेतनावत्त्वाद्विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानं भूतकार्यत्वं चेतनाशून्यत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । दृष्टान्तमाह-घट इवेति । नन्वयं दृष्टान्तः साध्यविकलस्तत्राप्यनभिव्यक्तचैतन्यस्याभ्युपगमात् । यदाह-चैतन्यानभिव्यक्तिर्घटादिषु कारणान्तराभावात् , पांखादिष्वनभिव्यक्तमदशक्तिवत् । चैतन्याभिव्यक्तेहि कारणं क्षित्यादेः कायाकारपरिणतत्वं मदशक्तौ पिष्टोदकगुड-18|॥४८॥ धातक्यादिपरिणतत्ववत् , तत्र (च) घटादौ नास्तीति तत्र तदनभिव्यक्तिभावः, पांखादौ पिष्टोदकादिपरिणामाभावात् मदशक्त्यनभिव्यक्तिभाववत् इत्यत्राह-'न य तम्मि तयं अणभिवत्तंति' न च वाच्यं तस्मिन् घटे तक है। RANCARREARCRA A COCOCOCOCC 646- 26 Jain Education Intel For Private Personel Use Only Haw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy