SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ASHOG मन्दिसूत्रम् अवचूरिसमलंकृतम् एव-अग्रत एव संख्येयानि एकादीनि-शीर्षप्रहेलिकापर्यतानि, [वा] असंख्येयानि योजनानि, [वा] एतावत्सु योजनेषु अवगाद द्रव्यमित्यर्थः। जानाति पश्यति, ज्ञानं विशेषग्रहणात्मकं दर्शन सामान्यग्रहणात्मकं, तदेवं पुरतः अंतगतस्य शेषावधिज्ञानेभ्यो भेदः, एवं शेषाणां अपि परस्परं भावनीयः, नवरं सर्वतः-सर्वासु दिग विदिक्षु समंतात-सर्वैः एव आत्मप्रदेशः सर्वेः वा विशुद्ध [स्पर्द्ध] कैः तदेवमुक्तं आनुगामिकं अवधिज्ञानं । संप्रति अनानुगामिक शिष्यः पृच्छन्नाह । से कितं अणाणुगामि ओहिनाणं अणाणुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइहाणं काउं तस्सेव जोइहाणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइटाणं [जाणइ ] पासह | अन्नत्थगए न जाणइ न पासेइ एवमेव अणाणुगामि ओहिनाणं जत्थेव-समुपज्जेइ तत्थेव संखिजाणि वा असंखिज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाइं जाणइ पासइ अन्नत्थगए न जाणइ न पासह से तं अणाणुगामि ओहिनाणं । ॥ सू०॥११॥ अथ किं तत् अनानुगामिकं अवधिज्ञानं, सरिराह-अनानुगामिकं अवधिज्ञानं स-विवक्षितो यथानामकः कश्चित् पुरुषः पूर्णः सुखदुःखानां इति पुरुषः पुरि शयनात् वा पुरुषः, एकं महत् ज्योतिःस्थानं-अग्निस्थानं कुर्यात् । कस्मिन्चित् स्थाने अनेकज्वालाशतसंकुलं अग्नि प्रदीपं वा स्थूलवर्तिज्वालारूपं उत्पादयेदित्यर्थः । ततस्तत् कृत्वा तस्य एव ज्योतिःस्थानस्य 'परिपर्यतेषु २' परितः सर्वासु दिक्षु पर्यतेषु 'परिघूर्णन परिघूर्णन् ' [परिभ्रमन् ] परिभ्रमन्नित्यर्थः । तदेव 'ज्योति: C4%AASHASHISHASHAS ५३. Jain Education Inter For Private & Personal Use Only R w .jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy