________________
मन्दिसूत्रम् ॥ ५२॥
ACA
अवचूरिसमलंकृतम्
KAHAARAA
भावनीयं, नवरं ' अणुकड्वेमाणे ' ति हस्तगतं दंडाप्रादिस्थितं वा अनु-पश्चात् कर्षन् अनुकर्षन् पृष्ठतः पश्चात् कृत्वा समाकर्षन् समाकर्षनित्यर्थः। तथा पार्श्वतः दक्षिणपार्श्वतः अथवा वामपार्श्वतो यदा द्वयोरपि पार्श्वयोः उल्कादिकं हस्तस्थितं दंडाग्रादिस्थितं वा परिकर्षन्-पार्श्वभागे कृत्वा समाकर्षन् समाकर्षनित्यर्थः । से किं तं मझगतं इत्यादि निगदसिद्धं नवरं 'मस्तके 'शिरसि कृत्वा गच्छेत्तदेतत् मध्यगतं, इयं अत्र भावना-यथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येन अवधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति ।
इत्थंभूतां च व्याख्यां सम्यग् नावबुध्यमानः शिष्यः प्रश्नं करोति । ___ अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिजाणि वा असंखेजणि वा जोअणाई जाणइ पासइ । मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखिजाणि वा असंखिजाणि वा जोअणाइं जाण पासइ । पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखिजाणि वा | असंखेज्जाणि वा जोअणाई जाणइ पासइ । मज्झगएणं ओहिनाणेणं सवओ समंता संखिजाणि वा असंखेन्जाणि वा जोअणाई जाणइ पासह से तं आणुगामि ओहिनाणं ।
अंतगतस्य मध्यगतस्य च परस्परं का प्रतिविशेषः १ प्रतिनियतो विशेषः ? मूरिराह-पुरता अंतगतेन अवधिज्ञानेन पुरत
१ देवनारकतीर्थकृता अवश्यं इदमेव भवति, देवनारकाणां आभववर्ति तीर्थकृतां तु आकेवलज्ञानमिति, तिरश्चामन्तगतं | भवति, मनुष्याणां तु यथा क्षयोपशमं भवतीति विज्ञेयम् ।
N CECARAHAS
Jan Education Inter
For Private
Personal Use Only
Grainelibrary.org