SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ P RIES मन्दिसूत्रम् अवहिन ४ समलंकृतम् | अवधिज्ञानिना या एकतरपार्श्वतो वा अंतगत अपि पदेषु एकारातत्वमा तीर्थकता देशनाप्रवृत्तेः GSECRECASEAS आत्मप्रदेशानां क्षयोपशममावेऽपि औदारिकशरीरमध्यभागेन उपलब्धिः तन्मध्ये गतं मध्यगतं । अथवा तेन अवधिज्ञानेन यद्योतित क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतं, अवधिज्ञानिनः तद्योतितक्षेत्रमध्यवर्णित्वात् । चशब्दः स्वगतानेकमेदसूचकः । अथ किं तत् अंतगतं', अंतगतं 'त्रिविधं' त्रिप्रकारं प्रजातं, तद्यथा-तत्र 'पुरतः' अवधिज्ञानिनः स्वव्यपेक्षया अग्रभागे अंतगतं पुरतः अंतगतं । तथा मार्गत:-पृष्ठतः अंतगतं मार्गतः अंतगतं, तथा पार्श्वतोद्वयोः पार्श्वयोः एकतरपार्श्वतो वा अंतगतं पाश्वतोऽतगतं । अथ किं तत्पुरतः अंतगतं ?,' से जहा' इत्यादि 'स' विवक्षितो यथानामकः कश्चित्पुरुषः अत्र सर्वेषु अपि पदेषु एकारांतत्वमेवत्वं 'अतः सौ पुंसि' इति मागधिकभाषालवणात । सर्व अपि हि प्रवचनं अर्द्धमागधिकभाषात्मकमर्धमागधिकमाषया तीर्थकतां देशनाप्रवृत्तेः, ततः प्राय: सर्वत्रापि मागधिकभाषालक्षणं अनुसरणीयं । ' उकं वा इति ' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, 'चटुली वा' चटली-पर्यन्तज्वलितवणपूलिका 'अलातं वा ' अलातं-उल्मुकं अग्रभागे ज्वलत्काष्टं इत्यर्थः । 'मणि वा' मणिं प्रतीतः, 'ज्योतिर्वा 'ज्योतिः शरावादिआधारो वलदग्निः, 'प्रदीपं वा' प्रदीपः-प्रतीतः 'पुरतः' अग्रतः हस्ते दंडादौ वा कृत्वा । प्रणुदनरहस्तस्थितं दंडाग्रादिस्थितं वा क्रमेण स्वगतिअनुसारतः प्रेरयन् प्रेरयन् 'गच्छेत्' यायात् , एष दृष्टांता, उपनयस्तु | स्वयमेव भावनीयः, तत उपसंहरति-' से तं पुरओ अंतगतं' से शब्दः प्रतिवचनउपसंहारदर्शने, तदेतत्पुरतः अंतगतं, इयमत्र भावना-यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येन अवधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरस: अंतगर्ने अभिधीयते । एवं मार्गतोऽतगत[स्त्र]पार्श्वतोऽतगतसत्राच] ASSAGAR Jain Education Intem For Private & Personal Use Only A w .jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy