SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥५०॥ अक्यूरि समलंकृतम् ACCOLANASANSAR श्रमणः स्वोपज्ञमाष्यटीकायां-' स्पर्द्धकं अवधिविच्छेदविशेषः इति ।' तानि च एकजीवस्य संख्येया संख्येयानि वा भवंति ।। यत उक्तं-मूलावश्यके प्रथमपीठिकायां-" फड्डा य असंखेजा संखेजयावि एकजीवस्स" इति, तानि च चित्ररूपाणि । तथाहि-कानिचित् पर्यतवर्तिषु आत्मप्रदेशेषु उत्पद्यते । तत्रापि कानिचित्पुरतः कानिचित्पृष्टतः । कानिचिदधोमागे कानिचिदुपरितनमागे कानिचित्मध्यवर्तिषु आत्मप्रदेशेषु, [तत्र यदा अन्तर्वतिष्वात्मप्रदेशेषु ] अवधिज्ञानं उपजायते तत्(दा) आत्मना-पर्यते स्थितं इति कृत्वा अंतगतं इत्युच्यते । तैरेव पर्यन्तवर्तिभिः आत्मप्रदेशः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् नशेषैरिति । अथवा औदारिकशरीरस्य अंते गतं-स्थितं अंतगतं, कयाचित् एकदिशोपलंभात् , इदमपि स्पर्द्धकरूपं अवधिज्ञानं, अथवा सर्वेषां अपि आत्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरांतेन एकया दिशा यशादुपलभ्यते तत् अपि अंतगतं, आह-यदि सर्वात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति', उच्यते, एकदिशा एव क्षयोपशमसंभवात् विचित्रो हि क्षयोपशमस्ततः सर्वेषां अपि आत्मप्रदेशानां इत्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यत् औदारिकशरीरं अपेक्ष्य कयाचित् विवक्षितया एकया दिशा पश्यति इति, तृतीयो अर्थ एकदिग्भाविना तेन अवधिज्ञानेन यत् उद्योतितं PI क्षेत्रं तस्य अंते वर्तते तदवधिज्ञानं, अवधिज्ञानवतः तदंते वर्चमानत्वात् , ततोऽते-एकदिग्रूपस्यावधिज्ञानविषयस्य पर्यन्ते | व्यवस्थितमंतगतं, चशब्दो देशकालादिअपेक्षया स्वगतानेकमेदसूचकः, तथा 'मध्यगतं च' इति इह मध्यं-प्रसिद्ध दंडादिमध्यवत् , ततो मध्येगतं मध्यगतं, इदमपि त्रिधा व्याख्येयं आत्मप्रदेशानां मध्ये-मध्यवर्तिषु आत्मप्रदेशेषु गतंस्थितं । इदं च स्पर्द्धकरूपं अवधिज्ञानं सर्वदिग्उपलंभकारणं मध्यवर्तिनां आत्मप्रदेशानां अवसेयं । अथवा सर्वेषां अपि ACADACHALCHAR ॥५०॥ Jain Education Inten For Private & Personel Use Only AAMw.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy