SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मन्दिसूत्रम् अवद्धि .४९॥ समलंकृतम् SALALASABSCASSA से किं तं आणुगामि ओहिनाणं? आणुगामिओहिनाणं दुविहं पन्नत्तं, तं जहा-अंतगयं च मज्झगयं च । से किं तं अंतगयं । अंतगयं तिविहं पन्नत्तं, तं जहा-पुरओ अंतगयं । मग्गओ अंतगयं । पासओ अंतगयं । से किं तं पुरओ अंतगयं? पुरओ अंतगयं से जहानामए के पुरिसे उक्कं वा चड्डुलियं वा अलायं वा मणिं वा पईवं वा जोइं वा पुरओ काउं पणुल्लेमाणे २ गच्छेज्जा से तं पुरओ अंतगयं । से किं तं मग्गओ अंतगयं? मग्गओ अंतगयं से जहानामए के पुरिसे उक्कं वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा मग्गओ काउं अणुकडेमाणे २गच्छिज्जा से तं मग्गओ अंतगयं । से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहानामए के पुरिसे उक्कं वा चडलिअंवा अलायं वा मणिं वा पईवं वा जाई वा पासओ काउं परिकडेमाणे २ गच्छिज्जा से तं पासओ अंतगयं से तं अंतगयं । से किं तं मज्झगयं? मज्झगयं से जहानामए के पुरिसे उक्कं वा चडलिअंवा अलायं वा मणिं वा पईवं वा. जोई वा मत्थए काउं समुब्वहमाणे २ गच्छिज्जा से तं मज्झगयं । सू० ॥१०॥ अथ किं तत् आनुगामिकं अवधिनानं, आनुगामिकं अवधिज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा-अंतगतं[चमध्यगतं च, इह अंतशब्दः पर्यतवाची, यथा वनांते इत्यत्र, ततश्च अंते-पर्यते गतं-व्यवस्थितं अंतगतं । इहार्थत्रयव्याख्या अंते गतं-आत्मप्रदेशानां पर्यते स्थितं अंतगतं, इयमत्र भावना-इह अवधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतया उत्पद्यते, स्पर्द्धकं च नानावधिज्ञानप्रमाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा च आह-जिनभद्रगणिक्षमा Jain Education Inter For Private Personel Use Only K w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy