SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ माइस्चम . अवचरि समलैकृतम् सेव॥१॥ तदेवं प्रत्यक्ष परोक्षं 'से किं तं पञ्चक्वं' ति, च इति मेदद्वयोपन्यासे कृते सति शिष्योजाबुद्धयमानः प्रश्नं विधते से किं तं पञ्चां । पचवां दुविहं पन्नतं तंजहा इंदियपचक्क नो इंदियपञ्चां च । से शब्दो मागधदेशीयप्रसिद्धो निरातोऽथशब्दार्थे वर्चते। एवं शिष्येग प्रश्ने कृते सति न्यायमार्गोपदर्शनार्थ आचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारेण प्रतिवचनमभिवातुकाम आह-पच्चक्खं दुविहं पण्ण, इत्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका भावनीया । प्रत्यक्ष द्विविवं प्रज्ञाप्तं, तबया-इन्द्रियप्रत्यक्ष नोइन्द्रियप्रत्यक्षंच, तत्र 'इदु परमैश्वर्षे 'उदितो नुमिति नुम् , इन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमश्वर्ययोगात्तस्य लिङ्ग-चिहं अविनामावि 'इंदियं, 'इन्द्रियं इति निपातनसूत्रात् रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विवा-निवृतिः उपकरणं च, निवृत्तिनाम प्रतिविशिष्टाः संस्थानविशेषाः, सारि विधा-बाह्या अभ्यंतरा च, तत्र बाधा कर्णपर्पटकादिरूपा, सापि विचित्रा-नप्रतिनियतरूपतयोपदेष्टुं शक्यते। तथाहि-मनुष्यस्य श्रोत्रे-भ्रसने नेत्रयोः उभयपार्श्वतः संस्थिते वाजिनोः मस्तके नेत्रयोः उपरिटात् भाविनी तीक्ष्णे चाग्रभागे इत्यादि जाति मेदात् नानाविवाः अनंतरातु निचिः सर्वेषामपि जन्तूनां समाना,इहस्सशनेन्द्रियनिवृत्तेः प्रायोनबाह्याभ्यंतरभेदः। तचार्थमूलटीकायां तथामिवानात् , उपकरण खगथानीयाबाधा, नितिः है-या खड्गधारासमाना स्वच्छतरपुदलसमूहात्मिका अभ्यन्तरानिवृचित्तस्याः शक्तिविशेषः, इदं च उपकरणरूपं द्रव्येन्द्रियमान्तरनितिः कथंचिदर्थांतरं, शक्तिशक्तिमतोः कथंचिढ़ेदश्च सत्यां अपि कदंबपुष्पादि आकृतिरूपायां अंतरनिवृत्तौ अतिकठोरतरघनगर्जितादिना' | शक्ति उपघाते सति न परिच्छेतुमीशते जंतवः शन्दादिकं इति, भावेन्द्रियमपि द्विधा-लब्धिउपयोगच, तब लब्धिः श्रोत्रेन्द्रियादिविषयः १'नानाकारं कायेन्द्रियमसङ्ख्य मेहत्वादस्य चान्तर्बहिमेदो निवृसन कश्चित् प्रायः' इति । (पृ. १६५) Jain Education a l For Private Personal Use Only
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy