SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ FORE अवचूरि समलछतम् मन्दिसूत्रम् ॥४३॥ तथा केवलं एकं असहाय मत्यादिज्ञाननिरपेक्षत्वात्केवलज्ञानप्रादुर्भावे मत्यादीनां असंभवो यतो मतिज्ञानादीनि स्वस्खावरणक्षयोपशमे प्रादुःषति, ततो निर्मूलस्वस्त्रावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तंच “आवरणदेसविगो जाई विनंति मइसुयाईणि । आवरणसमविगमे कह ताई न होंति जीवस्स ॥१॥ ' तं समासओ दुविहं पन्नतं तंजहा पञ्चक्खं च परोक्खं च ॥ तत्पंचप्रकारं अपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविधं द्विप्रकारं प्रज्ञप्तं, 'तद्यया' इति उदाहरणोपन्यासार्थः । प्रत्यक्ष च परोक्षं च, तत्र 'अशूङ व्याप्तौं' अश्नुते ज्ञानात्मना सर्वानान् व्याप्नोति इति अक्षः। अश्या 'अशू भोजने' अश्नाति सर्वानान् यथायोग्यं भुङ्क्ते पालयति वेत्यक्षो जीवः । उभयत्रापि औगादिकः सरत्ययः, तं अशं-जी साक्षात् वर्तते यत् ज्ञानं तत्प्रत्यक्ष-इन्द्रियमनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्तिमत् अवध्यादिकं त्रिप्रकारं । उक्तं च-जीवो अक्खो अत्यवावगभोयगगुगन्निभोजेगंतं पद वट्टई नाणं जं पञ्चखं तयं तिविहं॥१॥ च शद्वः स्वगतानेकावध्यादिभेदसूचका, तथा अक्षस्थ-पात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुगलनयत्वात् । पराणि वर्ततेपृथग वर्त्तते इत्यर्थः, तेभ्यो यत् अक्षस्य ज्ञानं उदयते तत्परोक्षं, 'पृशोदरादय' [सि,है. ३-२-१५५] इति रुपसिद्धिः, अथवा परैरिंद्रियादिभिः सह अक्षसंबंधो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षात् , आत्मनो धूमात् अग्निज्ञानं इव तत् परोक्षं, उभयत्रापि इन्द्रियमनोनिमिचं ज्ञानमभिधेयमाह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्ष?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वात् द्रव्येन्द्रि यमनांसि आत्मनः पृथग्भूतानि, ततः तत् आश्रयेण उपजायमानं ज्ञानं आत्मनो न साक्षात् , किंतु परंपरयेति इंद्रियमनोनिमितं BI ज्ञातं धूमादग्निज्ञानं इव परोक्ष। उक्तं च-अक्खस्स पोग्गलमया जं दबिंदियमणोपरा होति । तेहिं तो जनाणं परोक्खमिहतमणुमाणं in Educatan interna For Private Personel Use Only www.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy