________________
FORE
अवचूरि
समलछतम्
मन्दिसूत्रम् ॥४३॥
तथा केवलं एकं असहाय मत्यादिज्ञाननिरपेक्षत्वात्केवलज्ञानप्रादुर्भावे मत्यादीनां असंभवो यतो मतिज्ञानादीनि स्वस्खावरणक्षयोपशमे प्रादुःषति, ततो निर्मूलस्वस्त्रावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तंच “आवरणदेसविगो जाई विनंति मइसुयाईणि । आवरणसमविगमे कह ताई न होंति जीवस्स ॥१॥
' तं समासओ दुविहं पन्नतं तंजहा पञ्चक्खं च परोक्खं च ॥ तत्पंचप्रकारं अपि ज्ञानं 'समासतः' संक्षेपेण 'द्विविधं द्विप्रकारं प्रज्ञप्तं, 'तद्यया' इति उदाहरणोपन्यासार्थः । प्रत्यक्ष च परोक्षं च, तत्र 'अशूङ व्याप्तौं' अश्नुते ज्ञानात्मना सर्वानान् व्याप्नोति इति अक्षः। अश्या 'अशू भोजने' अश्नाति सर्वानान् यथायोग्यं भुङ्क्ते पालयति वेत्यक्षो जीवः । उभयत्रापि औगादिकः सरत्ययः, तं अशं-जी साक्षात् वर्तते यत् ज्ञानं तत्प्रत्यक्ष-इन्द्रियमनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्तिमत् अवध्यादिकं त्रिप्रकारं । उक्तं च-जीवो अक्खो अत्यवावगभोयगगुगन्निभोजेगंतं पद वट्टई नाणं जं पञ्चखं तयं तिविहं॥१॥ च शद्वः स्वगतानेकावध्यादिभेदसूचका, तथा अक्षस्थ-पात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुगलनयत्वात् । पराणि वर्ततेपृथग वर्त्तते इत्यर्थः, तेभ्यो यत् अक्षस्य ज्ञानं उदयते तत्परोक्षं, 'पृशोदरादय' [सि,है. ३-२-१५५] इति रुपसिद्धिः, अथवा परैरिंद्रियादिभिः सह अक्षसंबंधो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षात् , आत्मनो धूमात् अग्निज्ञानं इव तत् परोक्षं, उभयत्रापि इन्द्रियमनोनिमिचं ज्ञानमभिधेयमाह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्ष?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वात् द्रव्येन्द्रि
यमनांसि आत्मनः पृथग्भूतानि, ततः तत् आश्रयेण उपजायमानं ज्ञानं आत्मनो न साक्षात् , किंतु परंपरयेति इंद्रियमनोनिमितं BI ज्ञातं धूमादग्निज्ञानं इव परोक्ष। उक्तं च-अक्खस्स पोग्गलमया जं दबिंदियमणोपरा होति । तेहिं तो जनाणं परोक्खमिहतमणुमाणं
in Educatan interna
For Private Personel Use Only
www.jainelibrary.org