SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जा: मन्दिसूत्रम् पयापस प्रज्ञा बुद्धिस्तया आप्तं, तीर्थकरगणधरैः इति गम्यते, तद्यथा इसि-उदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं मन:-ला पर्यायज्ञानं केवलज्ञानं तत्रार्थाभिमुखो नियतप्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, अभिनिबोध एव आभिनिबोधित अपरि1RI 8 अभिनिबोधशदस्य विनयादिपाठाभ्युपगमाद् 'विनयादिभ्य' [सि. है. ७-२-१३०] इति अनेन स्वार्थे इकल् प्रत्ययः, 'अतिवर्तन्ते सम स्वार्थिके प्रत्ययकाः प्रकृति तोलिंगवचनानि' इति वचनात् अत्रै नपुंसकता। यथा विनय एव वैनयिकं इत्यत्र, अथवा : अभिनिबुध्यतेऽनेन अस्मादस्मिन् वा इति अभिनिबोधः तदावरगकर्मक्षयोपशमस्तेन निवृत्तं आभिनिवोधिकं आभिनिवोधिकं च तत् ज्ञानं च आभिनिबोधिकज्ञानं इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः । तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शद्वसंस्पृष्टार्थग्रहणहेतूरूपलब्धिविशेषः, एवमाकारवस्तु जलधारणादिअर्थक्रियासमर्थ घटशद्भवाच्यं इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शदार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमधिशेष इत्यर्थः, श्रुतं च तत् [चज्ञानं श्रुतज्ञानं तथाऽवशद्रोऽधःशद्वार्थः अव-अधोधो विस्तृत वस्तु धीयते परिच्छिद्यतेऽनेन इत्यवधिः अथवा अवधिःमर्यादा रूपिषु एव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानं अपि अवधिः, यद्वा अवधानं आत्मनोऽर्थसाक्षात्करणव्यापारोवधिः, अवधिश्च 3 तद्वानं च अवधिज्ञानं । मैनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः तत्र पर्ययणं पर्ययः, भावे अल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः । स च तद्ज्ञानं च मनःपर्ययज्ञानं, ॥४२॥ १ आभिनिबोधके इत्यत्र । २ अत्र विषयस्य बहुत्वमङ्गीकृत्यैवं व्युत्पतिः, अन्यथा तिरार्ध वा विश्य परिच्छिन्दानस्थावधिव्यादेशो टून स्यात् । ३ अत्र मनःशब्देन भावमनो ग्राह्यः, तस्वार्थटीकायां तथोक्तत्वात् । (पृ.७०) 14SAA % E% For Private & Personal Use Only w.jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy