________________
इन्दिसत्रम् ॥४१॥
अवभि ५ समलंकवर
तिसावगशदोओ सम्बद्धयते, ततो मृगसिंहकुर्कुटशावभूता इत्यर्थः, 'असंठविय'ति असंस्थापिता, असंस्कृता इत्यर्थः। 'सुखसंज्ञाप्या' सुखेन प्रज्ञापनीयाः। तथा दुखियड्ढ 'त्ति' दुर्विदग्धा मिथ्याहङ्कारविडम्बिता, किमुक्तं भवति?, या तत्तद्गुगज्ञपाचोपगमनेन कतिपयपदानि उपजीव्य पांडित्यामिमानिनी किंचित्र मात्र अर्थदं सारं पल्लंघमात्र वा श्रुत्वा तत ऊ निजपांडित्यख्यापनायामिमानतोऽवज्ञया पश्यति । अर्थ कथ्यमानं चात्मनो बहुव्रतासूचनाय अग्रे त्वरितं पठति सा पर्वद् दुर्विदग्धा इत्युच्यते ॥ उक्तं च-किंचिम्मत्तम्गाही पल्लवमाहीय तुरियगाहीय। दुवियड्डिया उ एसा भणिया तिविहा भवे परिसा ॥१॥" अमूपा च तिसगां पदांमध्ये आधे द्वे पर्षदौ अनुयोगयोग्ये, वतीया तु अयोग्या। तत आये द्वे एव अधिकृत्य अनुयोगः प्रारम्भणीयो, न तु दुर्विदग्धां, माभूत् आचार्यस्य निःफलः परिश्रमः, तस्याश्च दुरंतसंसारोपनिपातः, सा हि तथास्वाभाव्यात् यत्किमपि अर्थदं श्रृणोति, तदपि अवजया, श्रुत्वा च सारपदं अन्यत्र सर्वजनातिशायिनिजपांडित्यामिमानतो महतो महीयसोऽवमन्यते । तदवज्ञया च दुरंतसंसाराभिचंग इति स्थितं, तदेवमभीष्टदेवतास्तवादिसंपादितसकलसौहित्यो भगवान् व्यगणिपादोरसेवी पूर्वांतर्गतस्त्रार्थवारको देववाचको योग्यविवेयपरीक्षां कृत्वा संप्रति अधिकृताध्ययनसियस ज्ञानस्य प्ररूपणां विदधाति
नाणं पञ्चविहं पन्नतं तंजहा-आमिणिमोहिअनाणं सुअनाणं, ओहिनाणं, मगपज्जवनाणं केवलनाणं॥
शातिर्मानं, 'पंच' इति संख्यावाचकः विधान विधा 'उपसर्गादात [सि. है. ५-३-११०] इत्यत्ययः, पंचविधा:प्रकारा यस्य तत्पंचविधं पंचाकार 'प्रज्ञप्तं तीर्थकरगणधरैः इति सामर्थ्यादवसीयते । अन्यस्य स्वयं [अ] प्ररूपकत्वेन प्ररूपणासंभवादुक्तं च 'अत्थं भासह अरहां मुहं गुंभंति गणहरा निउणं । सासणस्त हिपट्ठाए तओ सुसं पवत्तह ॥१॥ एतेन स्वमनीषिकाव्युदासं आह । अथवा
सब
Jain Education
D
onal
For Private Personal Use Only
Paw.jainelibrary.org