SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नन्दिसत्रम् ॥४०॥ अपचूरिसमलंकृतम् SHRSHASRARॐॐ सा समासओ तिविहा पन्नत्ता तं जहा जाणिया, अजाणिया, दुन्विअड्ढा, जाणिआ जहा खीरमिव, जहा हंसा जे घुट्टन्ति इह गुरुगुणसमिद्धा दोसे अ विवजंति तं जाणसु जाणिया परिसा। अजाणिया जहाजा होइ पगइमहुरा मियछावयसीहकुक्कुडयभुआ। रयणमिव असंठविआ, अजाणिआ सा भवे परिसा ॥१॥ दुब्बिअढा जहा-नय कत्थइ निम्माओ नय पुच्छइ परिभवस्स दोसेणं। वत्थिव्व वायपुण्णो फुइ का गामिल्लय विअड्ढो ॥२॥ का सा समासओ तिविहा इत्यादि, सा पर्षत्समासतः संक्षेपेण त्रिधा त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैः इति गम्यते, पर्षत इति कथं लभ्यते इति चेदुच्यते, इह प्रागुक्तं-प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्त्तते । निरालम्बनस्य तस्याभावात्ततः सामर्थ्यात्सा इति उक्ते पपदिति लभ्यते । तद्यथा इति उदाहरणोपदर्शनार्थः, 'जाणिय'त्ति 'ज्ञा अवबोधने' जानातीति ज्ञा, झिका नाम परिज्ञातवती, किमुक्तं भवति ? कुपथप्रवृत्तपाखंडमतेनादिग्धांतःकरणा गुणदोषविशेषपरिज्ञानकुशलाः सतां अपि दोषाणां अपरिग्राहिका केवलगुणयत्नवती इति । उक्तंच-गुणदोसविसेसण्णू अणभिग्गहिया कुस्सुइमएसु । एसा जाणगपरिसा गुणतत्तिल्ला अगुणवजा ॥१॥ अत्र गुणतत्तिल्लेति गुणेषु यत्नवती गुणग्रहणपरायणेत्यर्थः, अगुणवज्जेत्ति अगुणान्-दोषान् वर्जयति, सतोऽपि न गृह्णाति इति अगुणवर्जा । तथा अज्ञिका-शिकाविलक्षणा, सम्यक् परिज्ञानरहिता, किमुक्तं भवति ? । या ताम्रचूडकंठीर वकुरंगपोतवत प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवांतर्वि शिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अनिका । उक्तंच-"पगई है। मुद्ध अयाणिय मिगच्छावगसीहकुडगभूया । रयणमिव असंठविया सुहसणप्पा गुणसमिद्धा ॥१॥" इह 'मिगसावगसीहकुकुडगभूय ॥४०॥ en Education For Private Personal Use Only h jainelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy