SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्। octo ARRECAUSA पादयति इति भण एव भणकः [स्वार्थे] [वा कश्च' इति प्राकृतलक्षणसूत्रात् स्वार्थे कः प्रत्ययस्तं तथा 'कारकं कालिकादिसूत्रोक्तमेव उपधेः प्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयति वा कारकस्तं । तथा धर्मध्यानं ध्यायति इति ध्याता तं ध्यातारं, प्रभावकं अवचूरि समलंकृतम् ज्ञानदर्शनगुणानां 'एकग्रहणे तज्जातीयग्रहणं इति' न्यायात् चरणगुणानां अपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुतसागरपारगम् ॥ ३०॥ वंदामि अजधम्मं तत्तो वन्दे य भद्दगुत्तं च। तत्तोय अजवहरं तवनियमगुणेहिं वइरसमं ॥ ३१ ॥ वन्दामीति, आर्यधर्मवाचकं ततो भद्रगुप्तं तत आर्य वज्रं च वंदो तपोनियमगुणैर्ववतुल्यमभेद्यत्वात् ॥ ३१ ॥ | वंदामि अजरक्खियं खमणे रक्खियचारित्ते सव्वस्स। रयणकरडंगभूआ अणुओग रक्खिओ जेहिं ॥ ३२॥ | वन्दामीति ॥ इत्यादिसुगमम् ॥ ३२ ॥ नाणमि दसणमिअ तवविणए निच्चकालमुज्जुत्तं । अजं नन्दिलखमणं सिरसा बंदे पसन्नमणं ॥ ३३॥ नाणमित्यादि, आर्यमंगोः अपि शिष्यं आर्यनंदिलखमणं प्रसन्नमनसमरक्तदुष्टान्तःकरणं शिरसा बंदे कथंभूतमित्याह-'ज्ञाने' श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, च शब्दाचारित्रे तमसि-यथायोग अनशनादिरूपे विनये-ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालं ता ॥१८॥ 8 'उद्युक्तं' अप्रमादिनम् ॥ ३३॥ ris Jain Education in l al For Private & Personel Use Only Golutinelibrary.org
SR No.600097
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages294
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy