________________
नन्दिसूत्रम्।
॥ १४ ॥
Jain Education
विमलमगतं च धम्मं सन्तिं कुथुं अरं च मल्लि च । मुनिसुव्वय नमि नेमिं पासं तह वद्धमाणं च ॥ २१॥ तदेवं संघस्य अनेकधा स्तव अमिहितः, संप्रति आवलिकाः प्रतिपादनीयाः, ताच तिस्रः, तद्यथा - तीर्थकरावलिका गणधरावलिका स्थविरावलिका च तत्र प्रथमतस्तीर्थकरावलिकामहं वंदे इत्यादिगाथाद्वयं निगदसिद्धं ॥ १८॥ १९॥२०॥२१॥
पढमित्थ इंदभूइ बीए पुण होइ अग्गिभूइत्ति । तईए य बाउ भूइ तओ वियत्ते सुहम्मे य ॥ २२ ॥ मंडिअ मोरिय पुत्ते अकंपिए चेव अयल भायाय । मे अजेय पहासेय गणहरा हुंति बीरस्स ॥ २३ ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगात् द्रष्टव्या, भगवद्वर्द्धमानस्वामिन आह - 'पढमित्थ' इत्यादि गाथा द्वयं एतदपि निगदसिद्धं || २२|| २३ ||
frogsपहसासणयं जयइ सया सवभावदेसणयं । कुसमयमयनासणयं जिनिंदवर वीरसासणयं ॥ २४ ॥
निम्बु इत्यादि, निर्वृते:- मोक्षस्य पंथा- सम्यग्दर्शनज्ञानचारित्राणि, निर्वृत्तिपथस्य शासनं -शिष्यतेऽनेन इति शासन-प्रतिपादकं, निवृत्तिपथशासनं, ततः ['स्वार्थे] कश्च [वा' ] इति (८-२-१६४) प्राकृतलक्षणात् स्वार्थे कः प्रत्ययः, निष्षृत्तिपथः शासनकं, एवमन्यत्रापि यथायोगं कप्रत्यय भावना कार्या, सदा-सर्व्वकालं जयति, सर्वाणि अपि प्रवचनानि प्रभावातिशयेन अतिक्रम्य अतिशायि वर्त्तते कथंभूतं सद् इत्याह- सर्वभावदेशनकं, तत एव कुसमयमदनाशनकं - कुत्सिताः समयाः परतीर्थिकप्रवचनानि तेषां मदः - अवलेषः
For Private & Personal Use Only
अवचूरीसा मकृतम्
॥ १४ ॥
jainelibrary.org